Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 630
________________ 626 दाक्षिणात्यपाठानुसारि- [सप्तमोराजा-कथं चक्रवर्तिलक्षणमप्यनेन धार्यते ? / तथा ह्यस्य प्रलोभ्यवस्तुप्रणयप्रसारितो, ____ विभाति जालग्रथिताङ्गुलिः करः / अलक्ष्यपत्रान्तरमिद्धरागया, नवोषसा भिन्नमिवैकपङ्कजम् // 16 // द्वितीया-सुव्वते ! ण सक्को एसो वाआमेत्तेण विरमयितुं / गच्छ तुमं ममकेरए उडअए मक्कण्डेअस्स इसिकुमारअस्स वण्णचित्तदो मित्तिआमोरओ चिट्ठदि, तं से उवहर। [सुव्रते ! न शक्य एष वाचामात्रेण विरमयितुम् / गच्छ त्वम् / मदीये उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति, तमस्योपहर ] / प्रथमा-तह / (-इति निष्क्रान्ता)। [तथा / बालः-इमिणा एब्ब दाव कीलिस्सं / (- इति तापसी विलोक्य हसति ) / [अनेनैव तावत्क्रीडिष्यामि / राजा-स्पृहयामि खलु दुर्ललितायाऽस्मै / आलक्ष्यदन्तमुकुलाननिमित्तहासै- . रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् / अङ्काश्रयप्रणयिनस्तनयान्वहन्तो, धन्यास्तदङ्गरजसा मलिनीभवन्ति ! // 17 // तापसी-होदु / ण मं अ गणेदि / ( पार्श्वमवलोकयति-) को एत्थ इसिकुमाराणां ? / ( राजानमवलोक्य-) भद्दमुह ! एहि दाव। मोएहि इमिणा दुम्मोअहत्थग्गहेण डिम्भलीलाए वाहीप्रमाणं बालमिइन्दअं / [भवतु / न मामयं गणयति / कोऽत्र ऋषिकुमाराणाम् ? / भद्रमुख ! एहि तावत् / मोचयाऽनेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् / राजा-(उपगम्य, सस्मितम्-) अयि भो महर्षिपुत्र ! एवमाश्रमविरुद्धवृत्तिना, संयमः किमिति जन्मतस्त्वया। सत्त्वसंश्रयसुखोऽपि दूष्यते, कृष्णसर्पशिशुनेव चन्दनम् ? / / 18 / /

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640