Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 620
________________ 616 दाक्षिणात्यपाठानुसारि- [षष्ठो- प्रतीहारी–देव ! दाणिं एव्व साकेदअस्स सेट्टिणो दुहिआ णिन्वुत्तपुंसवणा जाआ से सुणीअदि / [ देव ! इदानीमेव साकेतस्य श्रेष्ठिनो दुहिता निवृत्तपुंसवना जायाऽस्य श्रूयते / राजा-ननु गर्भः पित्र्यं रिक्थमहति / गच्छ एवममात्यं ब्रहि / प्रतीहारी-जं देवो आणवेदि / ( - ईति प्रस्थिता ) / [ यद्देव आज्ञापयति / राजा-एहि तावत् / प्रतीहारी-इअं म्हि / [ इयमस्मि] / राजा-किमनेन संततिरस्ति, नास्तीति ? / येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना / स स पापाहते तासां दुष्यन्त इति घुष्यताम् // 3 // प्रतीहारी–एवं णाम घोइसव्वं / ( निष्क्रम्य / पुनः प्रविश्य-) काले पवुढ विअ अहिणन्दिदं देवस्स सासणम् / [ एवं नाम घोषयितव्यम् / काले प्रवृष्टमिवाऽभिनन्दितं देवस्य शासनम् ] / राजा-(दीर्घमुष्णं च निःश्वस्य- ) एवं भोः ! सन्ततिच्छेदनिरवलम्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति | ममाप्यन्ते पुरुवंशश्रीरकाल इवोप्तबीजा भूरेवंवृत्ता / प्रतीहारी–पडिहदं अमङ्गलम् / [प्रतिहतममङ्गलम् ] / राजा-धिङ् मामुपस्थितश्रेयोऽवमानिनम् / सानुमती-असंस सहि एव्व हिअए करिअ णिन्दिदो णेण अप्पा। [ असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनाऽऽत्मा ] / राजासंरोपितेऽप्यात्मनि धर्मपत्नी, त्यक्ता मया नाम कुलप्रतिष्ठा / कल्पिष्यमाणा महते फलाय, वसुन्धरा काल इवोप्तबीजा // 24 // सानुमती-अपरिच्छिण्णा दाणिं दे संददी भविस्सदि।

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640