Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 611
________________ ऽङ्कः] अभिज्ञानशाकुन्तलम् 607 राजा-ईशं हृदयविनोदनस्थानम् / तत्तमेव मार्गमादेशय / विदूषकः-इदो इदो भवं / [ इतो इतो भवान् ] / (उमौ-परिक्रामतः / सानुमती-अनुगच्छति)। विदूषकः-एसो मणिसिलापट्टअसणाहो माहवीमण्डवो उपहाररमणिज्जदाए णिस्संस साअदेण विअ णो पडिच्छदि / ता पविसिअ णिसीददु भवं / [एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशय स्वागतेनेव नौ प्रतीच्छति / तत्प्रविश्य निषोदतु भवान् ] / __ (उभौ-प्रवेशं कृत्वोपविष्टौ)। सानुमती-लदासंस्सिदा देखिस्सं दाव सहीए पडिकिदिं। तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं ( -इति तथा कृत्वा स्थिता ) / [लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् / ततोऽस्या भर्त्तर्बहुमुखमनुरागं निवेदयिष्यामि ] | राजा--सखे ! सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् / कथितवानस्मि भवते च। स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् / पूर्वमपि न त्वया कदाचित्संकोर्तितं तत्रभवत्या नाम ? / कच्चिदहमिव विस्मृतवानसि त्वम् ? / विदूषकः-णं विसुमरामि / किंतु सव्वं कहिअ अवसाणे उण तुए 'परिहासविअप्पओ एसो ण भूदत्थो' त्ति आचक्खिदं / मए वि मिपिण्डबुद्धिणा तह एब्व गहीदं / अहवा-भविदम्वदा क्खु बलवदी। [ न विस्मरामि / किंतु सर्व कथयित्वाऽवसाने पुनस्त्वया 'परिहासविजल्प एष, न भूतार्थ' इत्याख्यातम् / मयाऽपि मृत्पिण्डबुद्धिना तथैव गृहीतम् / अथवा भवितव्यता खलु बलवती ] / सानुमती--एव्वं णेदं / [ एवमेवैतत् ] / राजा-(ध्यात्वा-) सखे ! त्रायस्व माम् / विदूषकः-भो! किं एवं ? / अणुववणं क्खु ईदिसं तुइ। कदा वि सप्पुरिसा. सोअवत्तव्वा ण होन्ति / णं पवादे वि णिक्कम्पा गिरीओ / [ भोः ! किमेतत् ? / अनुपपन्नं खल्वोदृशं त्वयि / कदाऽपि सत्पुरुषाः शोकवक्तव्या न भवन्ति / ननु प्रवातेऽपि निष्कम्पा गिरयः ] | .

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640