Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 608. दाक्षिणात्यपाठानुसारि-... [षष्ठो राजा-वयस्य ! निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि / सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता, __मुहुस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे / पुनदृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि करे, यत्तत्सविषमिव शल्यं दहति माम् // 9 // .. सानुमती-अम्महे ! ईदिसी स्वकज्जपरदा!-इमस्स संदावेण अहं . रमामि / [अहो! ईदृशी स्वकार्यपरता ! / अस्य संतापेनाऽहं रमे / विदूषकः-भो ! अस्थि मे तक्को--'केण वि तत्तहोदी आआसचारिणा णोदे'त्ति / [ भोः ! अस्ति मे तर्क:-'केनापि तत्रभवत्याकाशचारिणा नीते'ति]। राजा-कः पतिदेवतामन्यः परामष्टुंमुत्सहेत ? / मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि / तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते। सानुमती-संभोहो क्खु विह्मअणिज्जो, ण पडिबोहो / [संमोहः खलु विस्मयनीयो, न प्रतिबोधः] / विदूषकः-जह एवं अस्थि क्खु समाप्रमो कालेण तत्तहोदीए। [ यद्येवमस्ति खलु समागमः कालेन तत्रभवत्याः ] / राजा-कथमिव ? / विदूषकः-ण क्खु मादापिदरा भत्तुविओअदुक्खिों दुहिदरं देक्खि पारेन्ति / [ न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः ] / राजा-वयस्य ! खप्नो नु, माया नु, मतिभ्रमो नु, क्लिष्टं नु तावत्फलमेव पुण्यम् / असंनिवृत्त्यै तदतीतमेते, मनोरथा नाम तटप्रपाताः! // 10 // 1 'तामवस्थां' पा० / 2 'मनोरथानामतटप्रपाताः।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/af08145fdd8062376ea298a799cd737c0a8d327912a176fd51f684753c30135e.jpg)
Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640