Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 607
________________ ऽङ्कः] . अभिज्ञानशाकुन्तलम्wwwwwmniwww द्वितीया-सहि ! अवलम्ब मं जाव अग्गपादटिया भविअ चूदकलिअं गेह्निअ कामदेवच्चणं करेमि / [ सखि ! अवलम्बस्व मां, यावदग्रपादस्थिता भूत्वा, चूतकलिकां गृहीत्वा, कामदेवार्चनं करोमि। प्रथमा-जइ मम वि क्खु अद्धं अचणफलस्य / [ यदि ममाऽपि खल्बर्द्धमनफलस्य ] / द्वितीया-अकहिदे वि एवं संपज्जइ-जदो एक्कं एवं णो जीविदं दुधाद्विदं सरीरं / ( सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ) / अए ! अप्पडिबुद्धो वि चूदप्पसवो एस्थ बन्धणभङ्गसुरभी होदि / - (-इति कपोतहस्तकं कृत्वा-) तुम सि मए चूदङ्कर ! दिण्णो कामस्स गहीदधनुअस्स / पहिअजणजुवइलक्खो पञ्चाब्भहिओ सरो होहि // 3 // ( - इति चूताङ्कुर क्षिपति)। [अकथितेऽप्येतत्संपद्यते-यत एकमेव नौ जीवितं, द्विधा स्थितं शरीरम् / अये ! अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति / त्वमसि मया चूताङ्कुर ! दत्तः कामाय गृहीतधनुषे / पथिकजनयुवतिलक्ष्यः, पञ्चाभ्यधिकः शरो भव / (प्रविश्याऽपटीक्षेपेण कुपितः-)। कचुकी-मा तावत् / अनात्मज्ञे! देवेन प्रतिषिद्धे वसन्तोत्सवे स्वमाम्रकलिकाभङ्ग किमारभसे ? / उभे-(भीते-) पसीददु अजो / अग्गहीदत्थाओ वरं। [प्रसीदत्वार्यः / अगृहीतार्थ आवाम् ] / कञ्चकी-न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं, तदायिभिः पतत्रिभिश्च ! / तथाहिचूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः, संनद्धं यदपि स्धृितं कुरबकं तत्कोरकावस्थया / कण्ठेषु स्खलितं गतेऽपि शिशिरे पुस्कोकिलानां रुतं, शङ्के संहरति स्मरोऽपि चकितस्तूणार्द्धकृष्टं शरम् // 4 //

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640