Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 602 दाक्षिणात्यपाठानुसारि- * [षष्ठो (ततः प्रविशत्याकाशयानेन सानुमती नामाऽप्सराः ) / - सानुमती-णिन्वट्ठिदं मए पजाणिवत्तणिजं अच्छरातित्थसण्णिझं जाव साहुजणस्स अभिसेअकालो त्ति / संपदं इमस्स राएसिणो उदन्तं पञ्चक्खीकरिस्सं / मेणासंबन्धेण सरीरभूदा मे सउन्दला। ताए अ दुहिदुणिमित्तं आदिट्टपुन्वह्मि / ( समन्तादवलोक्य-) किं णु वलु उदुच्छवे वि णिरुच्छवारम्भ विभ राअउलं दीसइ ? / अस्थि मे विहवो पणिधाणेण सन्वं परिण्णादुं / किंतु सहीए आदरो मए माणइदम्वो। होदु / इमाणं एव्व उजाणपालिआणं तिरक्खरणीपडिच्छण्णा पस्सवत्तिणी भविभ उवलभिस्सं। (-इति नाटयेनावतीर्य स्थिता)। [ निर्वतितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्य-यावरसाधुजनस्याऽभिषेककाल इति / साम्प्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि / मेनकासंबन्धेन शरीरभूता मे शकुन्तला / तया च दुहितृनिमित्तमादिष्टपूर्वाऽस्मि / किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते ? / अस्ति मे विभवः प्रणिधानेन सर्वे परिज्ञातुम् / किं तु सख्या आदरो मया मानयितव्यः / भवतु / अनयोरेवो. द्यानपालिकयोस्तिरस्करणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये] / (ततः प्रविशति चूताङ्करमवलोकयन्ती चेटी। अपरा च पृष्ठतस्तस्याः)। प्रथमा आतम्महरिअपण्डुर ! जीविद सत्तं वसन्तमासस्स। दिट्ठो सि चूदकोरअ ! उदुमङ्गल ! तुमं पसाएमि // 2 // [ आताम्रहरितपाण्डुर ! जीवित ! सत्यं वसन्तमासस्य / दृष्टोऽसि चूतकोरक ! ऋतुमङ्गल ! त्वां प्रसादयामि ] / द्वितीया-परहुदिए! किं एआइणी मन्तेसि / [ परभृतिके ! किमेकाकिनी मन्त्रयसे ?] / प्रथमा-महुअरिए ! चूदकलिअं देखिअ उम्मत्तिा परहुदिआ होदि / [ मधुकरिके ! चूत कालिकां दृष्ट्वोन्मत्ता परभृतिका भवति / द्वितीया-(सहर्षे त्वरयोपगम्य- ) कहं उबढिदो महुमासो ? / . [ कथमुपस्थितो मधुमासः 1] / प्रथमा-महुअरिए ! तव दाथि कालो एसो मदविन्भमंगीदाणं / [ मधुकरिके ! तवेदानी काल एष मदविभ्रमगीतानाम् ] /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4429c43f66575462deeaa631a8d23d86cd7c125be66a24730000ef2ed36bfe20.jpg)
Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640