________________ 602 दाक्षिणात्यपाठानुसारि- * [षष्ठो (ततः प्रविशत्याकाशयानेन सानुमती नामाऽप्सराः ) / - सानुमती-णिन्वट्ठिदं मए पजाणिवत्तणिजं अच्छरातित्थसण्णिझं जाव साहुजणस्स अभिसेअकालो त्ति / संपदं इमस्स राएसिणो उदन्तं पञ्चक्खीकरिस्सं / मेणासंबन्धेण सरीरभूदा मे सउन्दला। ताए अ दुहिदुणिमित्तं आदिट्टपुन्वह्मि / ( समन्तादवलोक्य-) किं णु वलु उदुच्छवे वि णिरुच्छवारम्भ विभ राअउलं दीसइ ? / अस्थि मे विहवो पणिधाणेण सन्वं परिण्णादुं / किंतु सहीए आदरो मए माणइदम्वो। होदु / इमाणं एव्व उजाणपालिआणं तिरक्खरणीपडिच्छण्णा पस्सवत्तिणी भविभ उवलभिस्सं। (-इति नाटयेनावतीर्य स्थिता)। [ निर्वतितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्य-यावरसाधुजनस्याऽभिषेककाल इति / साम्प्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि / मेनकासंबन्धेन शरीरभूता मे शकुन्तला / तया च दुहितृनिमित्तमादिष्टपूर्वाऽस्मि / किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते ? / अस्ति मे विभवः प्रणिधानेन सर्वे परिज्ञातुम् / किं तु सख्या आदरो मया मानयितव्यः / भवतु / अनयोरेवो. द्यानपालिकयोस्तिरस्करणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये] / (ततः प्रविशति चूताङ्करमवलोकयन्ती चेटी। अपरा च पृष्ठतस्तस्याः)। प्रथमा आतम्महरिअपण्डुर ! जीविद सत्तं वसन्तमासस्स। दिट्ठो सि चूदकोरअ ! उदुमङ्गल ! तुमं पसाएमि // 2 // [ आताम्रहरितपाण्डुर ! जीवित ! सत्यं वसन्तमासस्य / दृष्टोऽसि चूतकोरक ! ऋतुमङ्गल ! त्वां प्रसादयामि ] / द्वितीया-परहुदिए! किं एआइणी मन्तेसि / [ परभृतिके ! किमेकाकिनी मन्त्रयसे ?] / प्रथमा-महुअरिए ! चूदकलिअं देखिअ उम्मत्तिा परहुदिआ होदि / [ मधुकरिके ! चूत कालिकां दृष्ट्वोन्मत्ता परभृतिका भवति / द्वितीया-(सहर्षे त्वरयोपगम्य- ) कहं उबढिदो महुमासो ? / . [ कथमुपस्थितो मधुमासः 1] / प्रथमा-महुअरिए ! तव दाथि कालो एसो मदविन्भमंगीदाणं / [ मधुकरिके ! तवेदानी काल एष मदविभ्रमगीतानाम् ] /