________________ अभिज्ञानशाकुन्तलम् / , 601 श्याल:-एसो भट्टिणा अङ्गुलीअअमुल्लसम्मिदो पसादो वि दाविदो। (-इति पुरुषाय स्वयं प्रयच्छति ) / [ एष भाऽङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः] / पुरुषः-( सप्रणामं प्रतिगृह्य-) भट्टा ! अणुग्गहीदह्मि / [ भतः ! अनुगृहीतोऽस्मि ] / सूचकः-एशे णाम अनुग्गहे, जे शूलादो अवदालिअ हस्थिक्कन्धे पडिट्ठाविदे / [एष नामानुग्रहो, यच्छूलाढवतार्य हस्तिस्कन्धे प्रतिष्ठापितः!] / जानुकः-आवृत्त ! पलिदोशं कहेहि / तेण अङ्गुलीभएण भट्टिणो शम्मदेण होदवं। [ आवृत्त ! परितोषं कथय / तेनाऽङ्गुलीयकेन भतः संमतेन भवितव्यम् / श्याल:-ण तस्सि महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि / तस्स दंसणेन भट्टिणो अभिमदो जगो सुमराविदो। मुहुत्तअं पकिदिगभोरो वि पजुस्सुअणअणो आसि। [न तस्मिन्महार्ह रत्नं भर्तबहुमतमिति तर्कयामि / तस्य दर्शनेन भतरभिमतो जनः स्मारितः / मुहूर्त प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् ] / सूचकः-शेविदं णाम आवुत्तेण / [ सेवितं नामाऽऽवुत्तेन ] / जानुकः–णं भणाहि'--इमश कए मच्छिआभत्तुणोत्ति / (-इति पुरुषमसूमया पश्यति ) / [ननु भण-अत्य कृते मात्स्यिकभतुरिति ] / पुरुषः-भट्टालक ! इदो अद्धं तुह्माणं शुभणोमुल्लं होदु / [ भट्टारक ! इतोऽर्द्ध युष्माकं सुमनोमूल्यं भवतु ] / जानुकः-एत्तके जुजइ / [एतावद्युज्यते / श्याल:-धीवर, महत्तरो तुम पिअवअस्सओ दाणिं मे संयुत्तो। कादम्बरीसक्खिअं अह्माणं पढमसोहिदं इच्छीअदि / ता सोण्डिआपणं एव्व गच्छामो। [धीवर / महत्तरस्त्वं प्रियवयस्यक इदानी मे संवृत्तः। कादम्बरीसखित्वमस्माकं प्रथमशोभितमिष्यते / तच्छौण्डिकाऽऽपणमेव गच्छामः ] / ( इति निष्क्रान्ताः सव)। प्रवेशकः। - .