Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 600 दाक्षिणात्यपाठानुसारि- [षष्ठो[ सूचक ! इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं, यावदिदमङ्गुलीयकं यथागमनं भनिवेद्य, ततः शासनं प्रतीक्ष्य, निष्कमामि ] / उभौ-पविशदु आवुत्ते शामिपशादश्श / [प्रविशत्वावुत्तः स्वामिप्रसादाय] / . (- इति निष्क्रान्तः श्यालः ) / प्रथमः-जाणुअ ! चिलाअदि वस्खु आवुत्ते / [जानुक ! चिरायते खल्वावुत्तः ] / द्वितीयः-णं अवशलोवशप्पणीआ लाआणो / [ नन्ववसरोपसर्पणीया राजानः ] / ' प्रथमः-जाणुअ ! फुल्लन्ति मे हत्था इमश्श वहस्स शुमणा पिणद्धं / (-इति पुरुष निर्दिशति ) / [ जानुक ! प्रस्फुरतो मम हस्तावस्य वधार्थ सुमनसः पिनडुम् ] / पुरुषः- अलुहदि भावे अकालणमालणं भाविहूँ / [नाहति भावोऽकारणमारणं भावयितुम् ] / द्वितीयः- ( विलोक्य-) एशे अह्माणं शामी पत्तहत्थे लाअशाशणं पडिच्छिा इदोमुहे देक्खीअदि / गिद्धबली भविश्शशि, शुणो मुहं वा देखिशशि / [एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते / गृध्रबलिभविष्यसि, शुनो मुखं वा द्रक्ष्यसि ] / __ (प्रविश्य-) श्याल:-सुअअ ! मुन्चेदु एसो जालोअजीवी / उववण्णो क्खु अङ्गुलीअअस्स आअमो। [सूचक ! मुच्यतामेष जालोपजीवी / उपपन्नः खल्बङ्गुलीयकस्यागमः ] / सूचकः-जह आवुत्ते भणादि / [ यथाऽऽवुत्तो भणति ] / द्वितीयः-एशे जमशदणं पविशिअ पडिणिवुत्ते / (-इति पुरुष परिमुक्तबन्धन करोति)। [ एष यमसदनं प्रविश्य प्रतिनिवृत्तः !] / / पुरुषः-(श्यालं प्रणम्य-) भट्टा ! अह कीलिशे मे आजीवे ? / [ भर्तः ! अथ कीदृशो मे आजीवः 1] / .. १'भविष्यति' पा० / 2 'द्रक्ष्यति' पा०।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fe3dac88f7015aad58ac2dd52ed7e1677c5e681a41ea770840fe5f0aac45be08.jpg)
Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640