Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 603
________________ अभिज्ञानशाकुन्तलम् 599 [ पाटच्चर ! किमस्माभिर्जातिः पृष्टा 1] / श्यालः-सूअअ ! कहेदु शब्वं अणुक्कमेण / मा णं अन्तरा पडिबन्धह / [सूचक ! कथयतु सर्वमनुक्रमेण / मैनमन्तरे प्रतिबन्धय ] / उभौ-जं आवुत्ते आणवेदि / कहेहि / [ यदावुत्त आज्ञापयति / कथय ] / पुरुषः-अहके जालुग्गालादीहिं मच्छबन्धणोवाएहिं कुडुम्बभलणं कलेमि / [ अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरगं करोमि। (उद्गालोबडिशम् ) / श्याल:-(विहस्य-) विसुद्धो दाणिं आजीवो ? / [विशुद्ध इदानीमाजीवः] / पुरुषः-(भट्टा ! सुणोदु ) / [ भर्त्तः ! शृणोतु] / शहजे किल जे विणिन्दिए, . __ण हु दे कम्म विवजणीअए। पशुमालणकम्मदालुणे, अणुकम्पामिदु जेव्व शोत्तिए // 1 // [ सहज किल यद्विनिन्दितं, न खलु तत्कर्म विवर्जनीयम् / पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः / श्याल:-तदो तदो? / [ ततस्ततः 1] / पुरुषः-एकशि दिअशे खण्डशो लोहिअमच्छे मए कप्पिदे जाव / तश्श उदलब्भन्तले एवं लदणभाशुलं अङ्गुलीअअं देक्खिअ, पच्छ अहके शे विकास दंशअन्ते गहिदे भावमिश्शेहिं / मालेह वा, मुञ्चेह वा / अशे आअमवुत्तन्ते / [एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् , तस्योदराऽभ्यन्तरे इदं रत्नभासुरमङ्गुलीयं दृष्ट्वा, पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमित्रैः / मारयत वा, मुञ्चत वा / अयमस्यागमवृत्तान्तः / श्याल:- जाणुअ ! विस्तगन्धी गोहादी मच्छबन्धो एग्व णिस्संस / अङ्गुलीअअदंसणं शे विमरिसिदध्वं / राअउलं एव्व गच्छामो। [जानुक ! विनगन्धी गोधादी मत्स्य वन्ध एव निःसंशयम् / अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् / राजकुलमेव गच्छामः ] / रक्षिणी-तह / गच्छ अले गण्डभेदअ!। [तथा / गच्छ अरे गण्डभेदक !] / (सर्वे-परिक्रामन्ति)। श्याल:-सूअअ ! इमं गोपुरदुआरे अप्पमत्ता पडिवालह, जाव इमं . अङ्गलीमअं जहागमणं भट्टिणो णिवेदिअ तदो सासणं पडिच्छिा णिक्कमामि /

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640