Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ अभिज्ञानशाकुन्तलम् राजा-(पुरोहित प्रति-) भवन्तमेवाऽत्र गुरुलाघवं पृच्छामि मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये / . . दारत्यागी भवाम्याहो ! परस्त्रोस्पर्शपांसुलः 1 // 29 // पुरोहितः-(विचार्य-) यदि तावदेवं क्रियताम् / राजा-अनुशास्तु मां भवान् / पुरोहितः-अत्रभवती यावदाप्रसवादस्मद्गृहे तिष्ठतु / कुत इदमुच्यत इति चेत् / त्वं साधुभिरुद्दिष्टः 'प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति / स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति, अभिनन्ध शुद्धान्तमेनां प्रवेशयिष्यसि / विपर्यये तु-पितुरस्याः समीपनयनमवस्थितमेव / राजा-यथा गुरुभ्यो रोचते / पुरोहितः-वत्से ! अनुगच्छ माम् / / शकुन्तला-भअवदि वसुहे ! देहि मे विवरं / (-इति रुदती प्रस्थिता। निष्क्रान्ता सह पुरोधसा, तपस्विभिश्च ) / [ भगवति वसुधे ! देहि मे विवरम् ] / ( राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति)। . (नेपथ्ये-) महदाश्चर्यम् ! राजा-(श्राकर्ण्य-) किं नु खलु स्यात् / (प्रविश्य :-) पुरोहितः-( सविस्मयम्-) देव ! अद्भुतं खलु संवृत्तम् / राजा-किमिव-। पुरोहितः-देव ! परावृत्तेषु कण्वशिष्येषु-, राजा-किं च ?पुरोहितःसा निन्दन्ती स्वानि भाग्यानि वाला, ... बाहूत्लेपं क्रन्दितुं च प्रवृत्ता। स्त्रीसंस्थानं चाप्सरस्तीर्थमारा दुत्क्षिप्यैनां ज्योतिरेक जगाम // 30 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e65ff4937cd177bece736a847dc82abbbe4376ee68e3f361f46642058a08a3fe.jpg)
Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640