Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 600
________________ 596 दाक्षिणात्यपाठानुसारि- [पञ्चमोशारिवः-विनिपातः राजा-विनिपातः पौरवैः प्रायंत इति न श्रद्धेयम् / शारद्वतः-शारिव ! किमुत्तरेण / अनुष्ठितो गुरोः संदेशः। प्रतिनिवर्ता-. महे वयम्। (राजानं प्रति-) . तदेषा भवतः कान्ता, त्यज वैनां, गृहाण वा। ____उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी // 26 // गौतमि ! गच्छाऽग्रतः। (-इति.प्रस्थिताः)। शकुन्तला-कहं इमिणा किदवेण विप्पल लि / तुम्हे वि मं परिच्चअहः / (-इत्यनुप्रतिष्ठते ) / [ कथमनेन कितवेन विप्रलब्धाऽस्मि ? / यूयमपि मां परित्यजथ !] / गौतमी-( स्थित्वा-) वच्छ सगरव! अणुगच्छदि इअं क्खु णो करुणपरिदेविणी सउन्दला / पच्चादेसपरुषे भनुणि किं वा मे पुत्तिा करेदु ?! [ वत्स शार्ङ्गरव ! अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला / प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु 1] / शाङ्गरवः-( सरोष निवृत्य-) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे ? / (शकुन्तला-भीता वेपते)। शाङ्गरवः-शकुन्तले! यदि यथा वदति क्षितिपस्तथा त्वमसि, किं पितुरुत्कुलया त्वया ? / अथ तु वेत्सि शुचि व्रतमात्मनः, पतिकुले तव दास्यमपि क्षमम् // 27 // -तिष्ठ। साधयामो वयम्।। राजा-भोस्तपस्विन् ! किमत्रभवतीं विप्रलभसे ? / कुमुदान्येव शशाङ्कः, सविता बोधयति पङ्कजान्येव / वशिनां हि परपरिग्रहसंश्शेषपराङ्मुखी वृत्तिः // 28 // शाङ्गरवः-यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः /

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640