Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 598
________________ 594 दाक्षिणात्यपाठानुसारि- [पञ्चमो शकुन्तला एत्य दाव विहिणा दंसिदं पहुत्तणं / अवरं दे कहिस्सं / [ अत्र तावद्विधिना दर्शितं प्रभुत्वम् / अपरं ते कथयिष्यामि ] / राजा-श्रोतव्यमिदानी संवृत्तम् / शकुन्तला-णं एक्कस्सि दिअहे णोमालिआमण्डवे णलिणीपत्तभाषणगर्भ उअअं तुह हत्थे संणिहिदं आसि / [नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् / राजा-शृणुमस्तावत् / , शकुन्तला-तक्खणं सो मे पुत्तकिदओ दीहापङ्गो णाम मिअपोदओ उवढिओ। 'तुए अअं दाव पढमं पिअउ त्ति अणुअम्पिणा उवच्छन्दिदो उअएण | ण उण दे अपरिचआदो हत्थब्भासं उवगदो। पच्छा तस्सि एव्व मए गहिदे सलिले णेण किदो पणओ। तदा तुम इत्थं पहसिदो सि-सम्बो सगन्धेसु विस्ससिदि / दुवेवि एत्थ आरण्णा त्ति / [ तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः / त्वयाऽयं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन / न पुनस्तेऽपरिचयाद्धस्ताभ्याशमुपगतः। पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः। तदा त्वमित्थं प्रहसितोऽसि-'सर्वः सगन्धेषु विश्वसिति / द्वावप्यत्रारण्यका विति ] / राजा-एवमादिभिरात्मकार्यनितिनीनामनृतमयवाङमधुभिराकृष्यन्ते विषयिणः / गौतमी-महाभाअ ! " अरुहसि एव्वं मन्दिदुं / तवोवणसंवट्टिदो अणभिण्णो अअंजणो कइदवस्स / [महाभाग ! नाऽर्हस्येवं मन्त्रयितुम् / तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य / राजा-तापसवृद्धे ! स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते, किमुत याः प्रतिबोधवत्यः / / प्रागन्तरिक्षगमनात्स्वमपत्यजात ___ मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ! // 22 //

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640