________________ 594 दाक्षिणात्यपाठानुसारि- [पञ्चमो शकुन्तला एत्य दाव विहिणा दंसिदं पहुत्तणं / अवरं दे कहिस्सं / [ अत्र तावद्विधिना दर्शितं प्रभुत्वम् / अपरं ते कथयिष्यामि ] / राजा-श्रोतव्यमिदानी संवृत्तम् / शकुन्तला-णं एक्कस्सि दिअहे णोमालिआमण्डवे णलिणीपत्तभाषणगर्भ उअअं तुह हत्थे संणिहिदं आसि / [नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् / राजा-शृणुमस्तावत् / , शकुन्तला-तक्खणं सो मे पुत्तकिदओ दीहापङ्गो णाम मिअपोदओ उवढिओ। 'तुए अअं दाव पढमं पिअउ त्ति अणुअम्पिणा उवच्छन्दिदो उअएण | ण उण दे अपरिचआदो हत्थब्भासं उवगदो। पच्छा तस्सि एव्व मए गहिदे सलिले णेण किदो पणओ। तदा तुम इत्थं पहसिदो सि-सम्बो सगन्धेसु विस्ससिदि / दुवेवि एत्थ आरण्णा त्ति / [ तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः / त्वयाऽयं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन / न पुनस्तेऽपरिचयाद्धस्ताभ्याशमुपगतः। पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः। तदा त्वमित्थं प्रहसितोऽसि-'सर्वः सगन्धेषु विश्वसिति / द्वावप्यत्रारण्यका विति ] / राजा-एवमादिभिरात्मकार्यनितिनीनामनृतमयवाङमधुभिराकृष्यन्ते विषयिणः / गौतमी-महाभाअ ! " अरुहसि एव्वं मन्दिदुं / तवोवणसंवट्टिदो अणभिण्णो अअंजणो कइदवस्स / [महाभाग ! नाऽर्हस्येवं मन्त्रयितुम् / तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य / राजा-तापसवृद्धे ! स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते, किमुत याः प्रतिबोधवत्यः / / प्रागन्तरिक्षगमनात्स्वमपत्यजात ___ मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ! // 22 //