Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 592 दाक्षिणात्यपाठानुसारि- . [पञ्चमो- . शाङ्गरवःमूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु // 18 // ... राजा-विशेषेणाऽधिक्षिप्तोऽस्मि ! / .. गौतमी-जादे ! मुहुत्तरं मा लज्ज, अवणइस्सं दाव दे ओउण्ठणं / तदो तुमं भट्टा अहिजाणिस्सदि / (-इति तथोक्तं करोति)। [जाते ! मुहूर्त मा लजस्व / अपनेष्यामि तावत्तेऽवगुण्ठनम् / ततस्त्वां भर्ताऽभिज्ञास्यति / राजा-( शकुन्तलां निर्वयं, आत्मगतम्-) इदमुपनतमेवंरूपमक्लिष्टकान्ति, प्रथमपरिगृहीतं स्यान्न वेति व्यवस्यन् / भ्रमर इव विभाते कुन्दमन्तस्तुषारं, , न च खलु परिभोक्तुं, नैव शक्नोमि हातुम् // 19 // (-इति विचारयन्स्थितः)। प्रतिहारी-अहो धम्मावेक्खिआ भट्टियो। ईदिसं णाम सुहोवणदं स्वं देक्खिभ को अण्णो विआरेदि ? / [अहो धर्मापेक्षिता भर्तुः ! ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ?] / शाङ्गरवः-भो राजन् ! किमिति जोषमास्यते ? / राजा-भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि / तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ? ! शकुन्तला ( अपवार्य-) अजस्स परिणए एव्व संदेहो, कुदो दाणिं मे दूराधिरोहिणी आसा। [ आर्यस्य परिणय एव संदेहः !, कुत इदानी मे दूराधिरोहिण्याशा] / शाङ्गरवः-मा तावत् कृताभिमर्शामनुमन्यमानः, सुतां त्वया नाम मुनिर्विमान्यः / मुष्टं प्रतिग्राहयता स्वमर्थ, पात्रीकृतो दस्युरिवाऽसि येन // 20 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/519dde961be2051c1b916c9bfd550a2d6dcb8402d35fc8683e546c490d420d90.jpg)
Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640