________________ 592 दाक्षिणात्यपाठानुसारि- . [पञ्चमो- . शाङ्गरवःमूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु // 18 // ... राजा-विशेषेणाऽधिक्षिप्तोऽस्मि ! / .. गौतमी-जादे ! मुहुत्तरं मा लज्ज, अवणइस्सं दाव दे ओउण्ठणं / तदो तुमं भट्टा अहिजाणिस्सदि / (-इति तथोक्तं करोति)। [जाते ! मुहूर्त मा लजस्व / अपनेष्यामि तावत्तेऽवगुण्ठनम् / ततस्त्वां भर्ताऽभिज्ञास्यति / राजा-( शकुन्तलां निर्वयं, आत्मगतम्-) इदमुपनतमेवंरूपमक्लिष्टकान्ति, प्रथमपरिगृहीतं स्यान्न वेति व्यवस्यन् / भ्रमर इव विभाते कुन्दमन्तस्तुषारं, , न च खलु परिभोक्तुं, नैव शक्नोमि हातुम् // 19 // (-इति विचारयन्स्थितः)। प्रतिहारी-अहो धम्मावेक्खिआ भट्टियो। ईदिसं णाम सुहोवणदं स्वं देक्खिभ को अण्णो विआरेदि ? / [अहो धर्मापेक्षिता भर्तुः ! ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ?] / शाङ्गरवः-भो राजन् ! किमिति जोषमास्यते ? / राजा-भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि / तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ? ! शकुन्तला ( अपवार्य-) अजस्स परिणए एव्व संदेहो, कुदो दाणिं मे दूराधिरोहिणी आसा। [ आर्यस्य परिणय एव संदेहः !, कुत इदानी मे दूराधिरोहिण्याशा] / शाङ्गरवः-मा तावत् कृताभिमर्शामनुमन्यमानः, सुतां त्वया नाम मुनिर्विमान्यः / मुष्टं प्रतिग्राहयता स्वमर्थ, पात्रीकृतो दस्युरिवाऽसि येन // 20 //