________________ अभिज्ञानशाकुन्तलम् राजा-(पुरोहित प्रति-) भवन्तमेवाऽत्र गुरुलाघवं पृच्छामि मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये / . . दारत्यागी भवाम्याहो ! परस्त्रोस्पर्शपांसुलः 1 // 29 // पुरोहितः-(विचार्य-) यदि तावदेवं क्रियताम् / राजा-अनुशास्तु मां भवान् / पुरोहितः-अत्रभवती यावदाप्रसवादस्मद्गृहे तिष्ठतु / कुत इदमुच्यत इति चेत् / त्वं साधुभिरुद्दिष्टः 'प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति / स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति, अभिनन्ध शुद्धान्तमेनां प्रवेशयिष्यसि / विपर्यये तु-पितुरस्याः समीपनयनमवस्थितमेव / राजा-यथा गुरुभ्यो रोचते / पुरोहितः-वत्से ! अनुगच्छ माम् / / शकुन्तला-भअवदि वसुहे ! देहि मे विवरं / (-इति रुदती प्रस्थिता। निष्क्रान्ता सह पुरोधसा, तपस्विभिश्च ) / [ भगवति वसुधे ! देहि मे विवरम् ] / ( राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति)। . (नेपथ्ये-) महदाश्चर्यम् ! राजा-(श्राकर्ण्य-) किं नु खलु स्यात् / (प्रविश्य :-) पुरोहितः-( सविस्मयम्-) देव ! अद्भुतं खलु संवृत्तम् / राजा-किमिव-। पुरोहितः-देव ! परावृत्तेषु कण्वशिष्येषु-, राजा-किं च ?पुरोहितःसा निन्दन्ती स्वानि भाग्यानि वाला, ... बाहूत्लेपं क्रन्दितुं च प्रवृत्ता। स्त्रीसंस्थानं चाप्सरस्तीर्थमारा दुत्क्षिप्यैनां ज्योतिरेक जगाम // 30 //