Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ अभिज्ञानशाकुन्तलम् 587 दुस्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदितुम् / अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः / कुतः 1 भानुः सकृद्युक्ततुरङ्ग एव, रात्रिंदिवं गन्धवहः प्रयोति / शेषः सदैवाऽऽहितभूमिभारः, षष्ठांप्रवृत्तेरपि धर्म एषः // 4 // यावन्नियोगमनुतिष्ठामि / ( परिक्रम्यावलोक्य च-) एष देवःप्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते शोन्तमना विविक्तम् / यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः // 5 // (उपगम्य-) जयतु जयतु देवः / एते खलु हिमगिरेरुपत्यकारण्यवासिनः, काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः / श्रुत्वा देवः प्रमाणम् / राजा-(सादरम् ) किं काश्यपसंदेशहारिणः / कञ्चुकी-अथ किम् / राजा-तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः,-'अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य, स्वयमेव प्रवेशयितुमर्हती'ति / अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि / कञ्चुकी-यदाज्ञापयति देवः / (-इति निष्क्रान्तः)। राजा-( उत्थाय- )वेत्रवति / अग्निशरणमार्गमादेशय / प्रतीहारी–इदो इदो देवो / [ इत इतो देवः ] / (राजा-परिक्रामति ) / ( अधिकारखेदं निरूप्य-) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः / राज्ञां तु चरितार्थता दुःखान्तरैव। . औत्सुक्यमानमवसाययति प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् / ... नातिश्रमापनयनाय, न च श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् // 6 // 1 'प्रवाति' / 2 'अशान्तमनः इति च्छेदो राघवभट्टीये / 3 'महंसी' /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e3fd24689d2a13ef5e3a6b66f94ad09ced0fab33ba88753088a8c091b9184ac0.jpg)
Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640