Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 592
________________ 588 a दवा / दाक्षिणात्यपाठानुसारि [पञ्चमो(नेपथ्ये-) वैतालिको-विजयतां देवः / प्रथमःस्वसुखनिरभिलाषः खिद्यसे लोकहेतोः, - प्रतिदिनमथवा ते वृत्तिरेवंविधैव। . . अनुभवति हि मूर्ना पादपस्तीत्रमुष्णं, शमयति परितापं छायया संश्रितानाम् // 7 // द्वितीयः-- नियमयसि कुमार्गप्रस्थितानात्तदण्डः, प्रशमयसि विवाद, कल्पसे रक्षणाय / अतनुषु विभवेषु ज्ञातयः सन्तु नाम, त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् // 8 // राजा-एते क्लान्तमनसः पुनर्नवीकृताः स्मः / (-इति परिक्रामति ) / प्रतीहारी-अहिणवसम्मज्जणसस्सिरीओ सण्णिहिदहोमधेणू अग्गिसरणालिन्दो / आरुहदु देवो। [ अभिनवसंमार्जनसश्रीकः, संनिहितहोमधेनुरग्निशरणाऽलिन्दः / आरोहतु देवः]। __ (राजा-आरुह्य परिजनांऽसावलम्बी तिष्ठति ) / राजा-वेत्रवति ! किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः / किं तावद्वतिनामुपोढतपसां विघ्नस्तपो दूषितं, __धर्मारण्यचरेषु केनचिदुत प्राणिध्वसच्चेष्टितम् ? / आहोस्वित्प्रसवो ममाऽपचरितैर्विष्टम्भितो वीरुधा मित्यारूढ बहुभ्रतर्कमपरिच्छेदाकुलं मे मनः // 9 / / प्रतिहारी-सुचिरदणन्दिणो इसीओ देवं सभाजइदु आअदेत्ति तक्केमि / [ सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि] / ( ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः। पुरश्चैषां कञ्चकी, पुरोहितश्च ) /

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640