________________ 588 a दवा / दाक्षिणात्यपाठानुसारि [पञ्चमो(नेपथ्ये-) वैतालिको-विजयतां देवः / प्रथमःस्वसुखनिरभिलाषः खिद्यसे लोकहेतोः, - प्रतिदिनमथवा ते वृत्तिरेवंविधैव। . . अनुभवति हि मूर्ना पादपस्तीत्रमुष्णं, शमयति परितापं छायया संश्रितानाम् // 7 // द्वितीयः-- नियमयसि कुमार्गप्रस्थितानात्तदण्डः, प्रशमयसि विवाद, कल्पसे रक्षणाय / अतनुषु विभवेषु ज्ञातयः सन्तु नाम, त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् // 8 // राजा-एते क्लान्तमनसः पुनर्नवीकृताः स्मः / (-इति परिक्रामति ) / प्रतीहारी-अहिणवसम्मज्जणसस्सिरीओ सण्णिहिदहोमधेणू अग्गिसरणालिन्दो / आरुहदु देवो। [ अभिनवसंमार्जनसश्रीकः, संनिहितहोमधेनुरग्निशरणाऽलिन्दः / आरोहतु देवः]। __ (राजा-आरुह्य परिजनांऽसावलम्बी तिष्ठति ) / राजा-वेत्रवति ! किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः / किं तावद्वतिनामुपोढतपसां विघ्नस्तपो दूषितं, __धर्मारण्यचरेषु केनचिदुत प्राणिध्वसच्चेष्टितम् ? / आहोस्वित्प्रसवो ममाऽपचरितैर्विष्टम्भितो वीरुधा मित्यारूढ बहुभ्रतर्कमपरिच्छेदाकुलं मे मनः // 9 / / प्रतिहारी-सुचिरदणन्दिणो इसीओ देवं सभाजइदु आअदेत्ति तक्केमि / [ सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि] / ( ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः। पुरश्चैषां कञ्चकी, पुरोहितश्च ) /