________________ अभिज्ञानशाकुन्तलम् 587 दुस्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदितुम् / अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः / कुतः 1 भानुः सकृद्युक्ततुरङ्ग एव, रात्रिंदिवं गन्धवहः प्रयोति / शेषः सदैवाऽऽहितभूमिभारः, षष्ठांप्रवृत्तेरपि धर्म एषः // 4 // यावन्नियोगमनुतिष्ठामि / ( परिक्रम्यावलोक्य च-) एष देवःप्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते शोन्तमना विविक्तम् / यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः // 5 // (उपगम्य-) जयतु जयतु देवः / एते खलु हिमगिरेरुपत्यकारण्यवासिनः, काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः / श्रुत्वा देवः प्रमाणम् / राजा-(सादरम् ) किं काश्यपसंदेशहारिणः / कञ्चुकी-अथ किम् / राजा-तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः,-'अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य, स्वयमेव प्रवेशयितुमर्हती'ति / अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि / कञ्चुकी-यदाज्ञापयति देवः / (-इति निष्क्रान्तः)। राजा-( उत्थाय- )वेत्रवति / अग्निशरणमार्गमादेशय / प्रतीहारी–इदो इदो देवो / [ इत इतो देवः ] / (राजा-परिक्रामति ) / ( अधिकारखेदं निरूप्य-) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः / राज्ञां तु चरितार्थता दुःखान्तरैव। . औत्सुक्यमानमवसाययति प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् / ... नातिश्रमापनयनाय, न च श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् // 6 // 1 'प्रवाति' / 2 'अशान्तमनः इति च्छेदो राघवभट्टीये / 3 'महंसी' /