________________ दाक्षिणात्यपाठानुसारि [पञ्चमो राजा-अहो रागपरिवाहिनी गीतिः / विदूषकः-किं दाव गीदीए अवगओ अक्खरस्थो ? / [किं तावद्गीत्या अवगतोऽक्षरार्थः 1] | राजा--( स्मितं कृत्वा-) सकृत्कृतप्रणयोऽयं जमः। तदस्या देवों वसुमतीमन्तरेण मदुपालम्भमवगतोऽस्मि / सखे माढव्य ! मद्वचनादुच्यता हंसपदिका–'निपुणमुपालब्धोऽस्मी'ति / विदूषकः-जं भवं आणवेदि। ( उत्थाय-) भो वअस्स ! गहीदस्स ताए परकीएहिं हत्थेहि सिहण्डए ताडीमाणस्स अच्छराए वीदराअस्स विभ णत्थि दाणिं मे मोक्खो। . [यद्भवानाज्ञापयति / भो वयस्य ! गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याऽप्सरसा वीतरागस्येव नास्तीदानी मे मोक्षः] / राजा-गच्छ / नागरिकवृत्त्या संज्ञापयैनाम् / विदूषकः-का गई ? / (--इति निष्क्रान्तः ) / [का गतिः ?] / राजा-(आत्मगतम्-)। किं नु खलु गीतार्थमाकण्येष्टजनविरहादृतेऽपि बलवदुरकण्ठितोऽस्मि ? / अथवा रम्याणि वीक्ष्य, मधुरांश्च निशम्य शब्दान् , पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः / तच्चेतसा स्मरति नूनमबोधपूर्व, भावस्थिराणि जननान्तरसौहृदानि / / 2 // . (-इति पर्याकुलस्तिष्ठति ) / (ततः प्रविशति कञ्चुकी)। कन्चुको- (निःश्वस्य-) अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ! / 'आचार' इत्यवहितेन मया गृहीता ___ या वेत्रयष्टिरवरोधगृहेषु राज्ञः / काले गते बहुतिथे मम सैव जाता, प्रस्थानविक्लवगतरवलम्बनार्थी॥३॥ भोः! कामं धर्मकार्यमनतिपात्यं देवस्य / तथापीदानीमेव धर्मासना