Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ दाक्षिणात्यपाठानुसारि [पञ्चमो राजा-अहो रागपरिवाहिनी गीतिः / विदूषकः-किं दाव गीदीए अवगओ अक्खरस्थो ? / [किं तावद्गीत्या अवगतोऽक्षरार्थः 1] | राजा--( स्मितं कृत्वा-) सकृत्कृतप्रणयोऽयं जमः। तदस्या देवों वसुमतीमन्तरेण मदुपालम्भमवगतोऽस्मि / सखे माढव्य ! मद्वचनादुच्यता हंसपदिका–'निपुणमुपालब्धोऽस्मी'ति / विदूषकः-जं भवं आणवेदि। ( उत्थाय-) भो वअस्स ! गहीदस्स ताए परकीएहिं हत्थेहि सिहण्डए ताडीमाणस्स अच्छराए वीदराअस्स विभ णत्थि दाणिं मे मोक्खो। . [यद्भवानाज्ञापयति / भो वयस्य ! गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याऽप्सरसा वीतरागस्येव नास्तीदानी मे मोक्षः] / राजा-गच्छ / नागरिकवृत्त्या संज्ञापयैनाम् / विदूषकः-का गई ? / (--इति निष्क्रान्तः ) / [का गतिः ?] / राजा-(आत्मगतम्-)। किं नु खलु गीतार्थमाकण्येष्टजनविरहादृतेऽपि बलवदुरकण्ठितोऽस्मि ? / अथवा रम्याणि वीक्ष्य, मधुरांश्च निशम्य शब्दान् , पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः / तच्चेतसा स्मरति नूनमबोधपूर्व, भावस्थिराणि जननान्तरसौहृदानि / / 2 // . (-इति पर्याकुलस्तिष्ठति ) / (ततः प्रविशति कञ्चुकी)। कन्चुको- (निःश्वस्य-) अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ! / 'आचार' इत्यवहितेन मया गृहीता ___ या वेत्रयष्टिरवरोधगृहेषु राज्ञः / काले गते बहुतिथे मम सैव जाता, प्रस्थानविक्लवगतरवलम्बनार्थी॥३॥ भोः! कामं धर्मकार्यमनतिपात्यं देवस्य / तथापीदानीमेव धर्मासना
Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640