Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 588
________________ 584 दाक्षिणात्यपाठानुसारि- चतुर्थोसख्यौ-मा भााहि / सिणेहो पावसकी। [मा भैषीः। स्नेहः पापशङ्की ] / शाङ्गरवः-युगान्तरमारूढः सविता / त्वरतामत्रभवती / शकुन्तला-( आश्रमाभिमुखी स्थित्वा-) ताद ! कदा णु भूओ तवोवणं पेक्खिस्सं ? / [ तात ! कदा नु भूयस्तपोवनं प्रेक्षिष्ये 1] / काश्यपः-श्रयताम्भूत्वा चिराय चतुरन्तमहीसपत्नी, दौष्यन्तिमप्रतिरथं तनयं निवेश्य / भर्ना तदर्पितकुटुम्बभरेण सार्द्ध शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् // 20 // . गौतमी-जादे ! परिहीअदि गमणवेला। णिवत्तेहि पिदरं / अहवा चिरेण वि पुणो पुणो एसा एवं मन्तइस्सदि / णिवत्तदु भवं / / __ [जाते ! परिहीयते गमनवेला / निवर्त्तय पितरम् / अथवा चिरेणापि पुनःपुनरेषेवं मन्त्रयिष्यते / निवर्त्ततां भवान् ] / काश्यपः-वत्से ! उपरुध्यते ( मे) तपोऽनुष्ठानम् / शकुन्तला-(भूयः पितरमाश्लिष्य--) तवच्चरणपीडिदं तादसरीरं / ता मा अदिमे मम किदे उक्कण्ठिदुम् / .[ तपश्चरणपीडितं तातशरीरम् / तन्माऽतिमात्रं मम कृते उत्कण्ठितुम् / काश्यपः-( सनिःश्वासम्-) शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् / उटजद्वारविरूढं नीवारबलिं विलोकयतः ? // 21 // -गच्छ / शिवास्ते पन्थानः सन्तु / (निष्क्रान्ता शकुन्तला, सहयायिनश्च ) / सख्यौ-शकुन्तलां विलोक्य-) हद्धी हद्धी ! अन्तलिहिदा सउन्दला वणराईए। [ हा धिक् हा धिक् / अन्तर्हिता शकुन्तला वनराज्या] / काश्यपः- ( सनिःश्वासम्—) अनसूये ! गतवती वां सह (धर्म) चारिणी / निगृह्य शोकमनुगच्छतं मां प्रस्थितम् /

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640