Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 584
________________ 580 दाक्षिणात्यपाठानुसारि- [चतुर्थोउग्गलिअदब्भकवला मिआ, परिच्चत्तणचणा मोरा। ओसरिअपण्डपत्ता मुअन्ति अस्सू विअ लदाओ // 12 // [ उद्गलितदर्भकवला मृग्यः, परित्यक्तनतना मयूराः। '' अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः // 12 // ] शकुन्तला- ( स्मृत्वा-) ताद ! लताबहिणिों वणजोसिणिं दाव भामन्तइस्सं!। [तात ! लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये / .. काश्यपः-अवैमि ते तस्यां सोदर्यस्नेहम् / इयं तावदक्षिणेन / शकुन्तला-(लतामुपेत्य-) वणजोसिणि ! चूदसंगता वि में पञ्चलिक इतोगदाहि साहावाहाहिं / अजप्पहुदि दूरपरिवत्तिणी भविस्सं। [ वनज्योत्स्ने ! चूतसङ्गतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः / अद्यप्रभृति दूरपरिवर्तिनी भविष्यामि ] / काश्यपःसङ्कल्पितं प्रथममेव मया तवाऽर्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् / .... चूतेन संश्रितवती नवमालिकेय मस्यामहं त्वयि च संप्रति वीतचिन्तः // 13 // -इतः पन्थानं प्रतिपद्यस्व / शकुन्तला-( सख्यौ प्रति-) हला ! एपा दुवेणं वां हत्थे णिक्खेवो। [हला ! एषा द्वयोर्युवयोर्हस्ते निक्षेपः ] / सख्यौ-अअंजणो कस्स हत्थे समप्पिदो ? / (- इति बाप्पं विसृजतः ) / [ अयं जनः कस्य हस्ते समर्पितः 1] / काश्यपः-अनसूये ! अलं रुदित्वा / ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला!। (सर्व परिकामन्ति)। शकुन्तला-ताद ! एसा उडजपज्जन्तचारिणी गन्भमन्थरा मिअवह जदा अणघप्पसवा होइ तदा मे कंपि पिअणिवेदइत्तमं विसन्जइस्सह / 1 'मृगाः'। . 2. कण्वः' / .. .

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640