________________ 580 दाक्षिणात्यपाठानुसारि- [चतुर्थोउग्गलिअदब्भकवला मिआ, परिच्चत्तणचणा मोरा। ओसरिअपण्डपत्ता मुअन्ति अस्सू विअ लदाओ // 12 // [ उद्गलितदर्भकवला मृग्यः, परित्यक्तनतना मयूराः। '' अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः // 12 // ] शकुन्तला- ( स्मृत्वा-) ताद ! लताबहिणिों वणजोसिणिं दाव भामन्तइस्सं!। [तात ! लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये / .. काश्यपः-अवैमि ते तस्यां सोदर्यस्नेहम् / इयं तावदक्षिणेन / शकुन्तला-(लतामुपेत्य-) वणजोसिणि ! चूदसंगता वि में पञ्चलिक इतोगदाहि साहावाहाहिं / अजप्पहुदि दूरपरिवत्तिणी भविस्सं। [ वनज्योत्स्ने ! चूतसङ्गतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः / अद्यप्रभृति दूरपरिवर्तिनी भविष्यामि ] / काश्यपःसङ्कल्पितं प्रथममेव मया तवाऽर्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् / .... चूतेन संश्रितवती नवमालिकेय मस्यामहं त्वयि च संप्रति वीतचिन्तः // 13 // -इतः पन्थानं प्रतिपद्यस्व / शकुन्तला-( सख्यौ प्रति-) हला ! एपा दुवेणं वां हत्थे णिक्खेवो। [हला ! एषा द्वयोर्युवयोर्हस्ते निक्षेपः ] / सख्यौ-अअंजणो कस्स हत्थे समप्पिदो ? / (- इति बाप्पं विसृजतः ) / [ अयं जनः कस्य हस्ते समर्पितः 1] / काश्यपः-अनसूये ! अलं रुदित्वा / ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला!। (सर्व परिकामन्ति)। शकुन्तला-ताद ! एसा उडजपज्जन्तचारिणी गन्भमन्थरा मिअवह जदा अणघप्पसवा होइ तदा मे कंपि पिअणिवेदइत्तमं विसन्जइस्सह / 1 'मृगाः'। . 2. कण्वः' / .. .