Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 585
________________ www ऽङ्कः] . अभिज्ञानशाकुन्तलम् 581 [तात ! एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगबधूर्यदाऽनघपसवा भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ] / काश्यपः-नेदं विस्मरिष्यामः। शकुन्तला-( गतिभङ्गं रूपयित्वा-) को णु क्खु एसो णिवसले मे सज्जइ ! / ( --इति परावर्तते ) / [ को नु खल्वेष निवसने मे सजते 1] / काश्यपः-वस्से ! यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे / श्यामाकमुष्टिपरिवर्द्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते // 14 // शकुन्तला-वच्छ ! किं सहवासपरिच्चाइणिं मं अणुसरसि ? / अचिरप्पसूदाए जणणीए विणा वड्डियो एन्व / दाणि पि मए विरहिदं तुम तादो चिन्तइस्सदि / णिवत्तेहि दाव / (-इति रुदती प्रस्थिता ) / [वत्स ! किं सहवासपरित्यागिनीं मामनुसरसि 1 / अचिरप्रसूतया जनन्या विना वर्द्धित एव / इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति / निवर्तस्व तावत् / काश्यपः. उत्पक्ष्मणोनयनयोरुपरुद्धवृत्तिं, बाष्पं कुरु स्थिरतया विहतानुबन्धम् / अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति / / 15 // शाङ्गरवः-भगवन् ! 'ओदकान्तात् स्निग्धो जनोऽनुगन्तव्य' इति श्रूयते / तदिदं सरस्तीरम् / अत्र संदिश्य प्रतिगन्तुमर्हसि / काश्यपः-तेन हीमां क्षीरवृक्षच्छायामाश्रयामः / . . ( सर्वे-परिक्रम्य स्थिताः) काश्यपः-( आत्मगतम्-) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् ? / (-इति चिन्तयति ) /

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640