Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 581
________________ 577 ऽङ्कः] 37 अभिज्ञानशाकुन्तलम् अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः // 5 // प्रियंवदा-(शकुन्तलां विलोक्य- ) हला ! इमाए अब्भुववत्तीए सूइआ दे भत्तणो गेहे अणुहोदव्वा राअलच्छित्ति। [हला ! अनयाऽभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरिति ] / (शकुन्तला-व्रीडां रूपयति ) / प्रथमः-गौतम ! एह्येहि। अभिषेकोत्तीर्णाय काश्यपीय वनस्पतिसेवां निवेदयावः / द्वितीयः-तथा। (-इति निष्क्रान्तौ)। सख्यौ-अए ! अणुवजुत्तभूसणो अअं जणो। चित्तकम्मपरिभएण भङ्गेसु दे आहरणविणिओ करेझ / [अये ! अनुपयुक्तभूषणोऽयं जनः / चित्रकर्मपरिचयेनाऽङ्गेषु ते आभरणविनियोगं कुर्वः। शकुन्तला-जाणे वो णेउणं / [ जाने वां नैपुणम् ] / ( उभे-नाटयेनालङ्कुस्तः ) / ___ (ततः प्रविंशति स्नानोत्तीर्णः कौश्यपः)। कोश्यपःयास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया, कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् / वैक्लव्यं मम तावदीद्दशमिदं स्नेहादरण्यौकसः, पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैनवैः ! // 6 // (-इति परिक्रामति ) / सख्यौ-हला सउन्तले ! अवसिदमण्डणासि / परिधेहि संपदं खोमजुअलं / [हला शकुन्तले ! अवसितमण्डनाऽसि / परिधत्स्व साम्प्रतं क्षौमयुगलम् ] / 1 'कण्वाय'। 2 'कण्वः' / . .

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640