________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 473 राजा-अतः खलु मे संबाह्याऽन्तःकरणोऽन्तरात्मा प्रसीदति / ( रथाङ्गमवलोक्य- ) शङ्क मेघपदवीमवतीर्णाः स्मः ? / . मातलि:-आयुष्मन् ! कथमवगम्यते ? / इत्थं व्यासवचनाद्वामनद्वितीयचरणाक्रान्तत्वमन्तरिक्षमण्डलस्य प्रसिद्धम् / पाठान्तरे-प्रवहाख्यो द्वितीयो वायुस्कन्धः / तत्कर्म च-'प्रवर्तयेत्प्रवहश्वाथ तथा मार्तण्डमण्डल' मिति व्यास एव आह / 'चक्रविभक्तरश्मिरिति पाठान्तरे-चक्रेण = आवर्तेन, विभक्ता रश्मयो= ज्योतिर्मण्डलानि येनासौतथेति वायुविशेषणं बोध्यम् [अत्र महापुरुषचरितवर्णनादुदात्तालङ्कारः / अनुप्रासश्च / 'वसन्ततिलका वृत्तम्' 1 // 6 // . अतः खलु = अस्मात्कारणादेव / परिवहवायुस्कन्धसञ्चारादेव / बायैः करणैः सहितः सबाह्यकरणः = चक्षुरादिबहिरिन्द्रियसमूहसहितः / मे = मम / अन्तरात्मा = अन्तःकरणम् / आत्मा वा / 'सबाह्यान्तःकरण' इति पाठे-बाह्यं वहिरिन्द्रियादि / अन्तःकरणं = मनोबुद्धयहङ्कगदीति बोध्यम् / रथाङ्गं = रथचक्र / मेघानां पदवीं = मेघमार्ग / तदुक्तं भास्कराचार्येण-'भूमेबहिर्द्वादश योजनानि भूवायुरत्राऽम्बुदविद्युदाद्यम् / ' इति / पूर्वक नक्षत्रमण्डल को धारण करता है, और भगवान् वामन के द्वितीय चरणविन्यास से पवित्र-उस परिवह नामक छटे वायुका यह-मार्ग है। अर्थात्-हम लोग परिवह नामक छठे वायु के मण्डल में सम्प्रति चल रहे हैं // 6 // राजा-इसी लिए बाह्य इन्द्रियों और भीतर के इन्द्रियों और अन्त: करणों से अर्थात् मन, बुद्धि, चित्त, अहङ्कार इन चारों अन्त:करणों से और चक्षुरादि इन्द्रियों से युक्त मेरा अन्तरात्मा प्रसन्न हो रहा है / ( रथ के पहियों की ओर देखकर ) मालूम होता है-कदाचित् हम लोग अब मेघमण्डल के मार्ग में उतर आए हैं / अर्थात् हम भूमण्डल के निकट ही आ गए हैं। मातलि-हे आयुष्मन् ! आपने यह कैसे जान लिया / 1 'सबाह्यकरणः' पा० /