Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 558 दाक्षिणात्यपाठानुसारि- तृतीयो अथ तृतीयोऽङ्कः। ( ततः प्रविशति कुशानादाय यजमानशिष्यः ) / शिष्यः-अहो महानुभावः पार्थिवो दुष्यन्तः ! / प्रविष्टमात्रे एवाऽऽश्रम तत्रभवति राजनि निरुपद्रवाणि नः कर्माणि प्रवृत्तानि भवन्ति / ___ का कथा बाणसन्धाने, ज्याशब्देनैव दूरतः। हुङ्कारेणेव धनुषः स हि विघ्नानपोहति // 1 // -यावदिमान्वेदिसंस्तरणार्थ दर्भानृत्विग्भ्य उपनयामि / ( परिक्रम्यावलोक्य च श्राकाशे-) प्रियंवदे ! कस्येदमुशीरानुलेपनं, मृणालवन्ति च नलिनीपत्राणि नीयन्ते ? / ( आकर्य-) किं ब्रवीषि-'आतपलङ्घनाइलवदस्वस्था शकुन्तला / तस्याः शरीरनिर्वापणायेति / तर्हि त्वरितं गम्यताम् / सखि ! सा खलु भगवतः कण्वस्य कुलपतेरुच्छसितम् / अहमपि तावद्वैतानिक शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि / (-इति निष्क्रान्तः ) / विष्कम्भकः। (ततः प्रविशति कामयमानावस्थो राजा)। राजा-(निःश्वस्य-) जाने तपसो वीर्य, ‘सा बाला परवतीति मे विदितम् / अलमस्मि ततो हृदयं तथापि नेदं निवर्त्तयितुम् / / 2 // (मदनबाधां निरूप्य-)भगवन्कुसुमायुध ! त्वया, चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः / कुतः ?तव कुसुमशरत्वं, शीतरश्मित्वमिन्दो यमिदमयथा दृश्यते मद्विधेष / विसृजति हिमगभैरग्निमिन्दुमयूखै . स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि // 3 // ( संखेदं परिक्रम्य-) क नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि / ( निःश्वस्य- ) किं नु खलु मे प्रियादर्शनाहते १'कचिन्न।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f415a68c60a2c19d2ce053d9784dadd9b8b6d091bcd5e250994d9dd428729a7d.jpg)
Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640