________________ 558 दाक्षिणात्यपाठानुसारि- तृतीयो अथ तृतीयोऽङ्कः। ( ततः प्रविशति कुशानादाय यजमानशिष्यः ) / शिष्यः-अहो महानुभावः पार्थिवो दुष्यन्तः ! / प्रविष्टमात्रे एवाऽऽश्रम तत्रभवति राजनि निरुपद्रवाणि नः कर्माणि प्रवृत्तानि भवन्ति / ___ का कथा बाणसन्धाने, ज्याशब्देनैव दूरतः। हुङ्कारेणेव धनुषः स हि विघ्नानपोहति // 1 // -यावदिमान्वेदिसंस्तरणार्थ दर्भानृत्विग्भ्य उपनयामि / ( परिक्रम्यावलोक्य च श्राकाशे-) प्रियंवदे ! कस्येदमुशीरानुलेपनं, मृणालवन्ति च नलिनीपत्राणि नीयन्ते ? / ( आकर्य-) किं ब्रवीषि-'आतपलङ्घनाइलवदस्वस्था शकुन्तला / तस्याः शरीरनिर्वापणायेति / तर्हि त्वरितं गम्यताम् / सखि ! सा खलु भगवतः कण्वस्य कुलपतेरुच्छसितम् / अहमपि तावद्वैतानिक शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि / (-इति निष्क्रान्तः ) / विष्कम्भकः। (ततः प्रविशति कामयमानावस्थो राजा)। राजा-(निःश्वस्य-) जाने तपसो वीर्य, ‘सा बाला परवतीति मे विदितम् / अलमस्मि ततो हृदयं तथापि नेदं निवर्त्तयितुम् / / 2 // (मदनबाधां निरूप्य-)भगवन्कुसुमायुध ! त्वया, चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः / कुतः ?तव कुसुमशरत्वं, शीतरश्मित्वमिन्दो यमिदमयथा दृश्यते मद्विधेष / विसृजति हिमगभैरग्निमिन्दुमयूखै . स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि // 3 // ( संखेदं परिक्रम्य-) क नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि / ( निःश्वस्य- ) किं नु खलु मे प्रियादर्शनाहते १'कचिन्न।