________________ ऽङ्कः] अभिज्ञानशाकुन्तलम्शरणमन्यत् ? / यावदेनामन्विष्यामि ( सूर्यमवलोक्य-) इमामुग्राऽऽतपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति / तत्रैव तावद्गच्छामि / (परिक्रम्य, संस्पर्श रूपयित्वा-) अहो प्रवातसुभगोऽयमुद्देशः ! शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् / __ अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः // 4 // (परिक्रम्यावलोक्य च-) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया तया भवितव्यम् / तथा हि-( २अधो विलोक्य-) अत्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् / द्वारेऽस्य पाण्डुसिकते पदपतिदृश्यतेऽभिनवा // 5 // यावद्विटपान्तरेणाऽवलोकयामि / ( परिक्रम्य, तथा कृत्वा, सहर्षम्-) अये! लब्धं नेत्रनिर्वाणम् / एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते / भवतु / श्रोष्याम्यासां विस्रम्भकथितानि / (-इति विलोकयन्स्थितः ) / . (ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला ) / सख्यौ-(उपवीज्य, सस्नेहम्-) हला सउन्दले ! अवि सुहेदि दे गलिणीपत्तवादो ? / [हला शकुन्तले ! अपि सुखयति ते नलिनीपत्रवातः 1] / शकुन्तला-किं वीअअन्ति मं सहीओ ? / [किं बीजयतो मां सख्यौ ?] / . (सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)। राजा-बलवदस्वस्थशरीरा शकुन्तला दृश्यते ! / ( सवितर्कम्-) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते ? / ( साभिलाष निर्वयं-) अथवा कृवं सन्देहेन / स्तनन्यस्तोशीरं, शिथिलितमृणालैकवलयं, प्रियायाः साऽऽबाधं किमपि कमनीयं वपुरिदम् / समस्तापः कामं मनसिज-निदाघप्रसरयो- . न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु // 6 // 1 क्वचिन्न / 2 'ऊर्ध्वावमवलोक्य' /