Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 560 दाक्षिणात्यपाठानुसारि- . [तृतीयोप्रियंवदा-( जनान्तिकम्- ) अणसूए ! तस्स राएसिणो पढमदंसणादो आरहिम पज्जुस्सुआ विअ सउन्दला / किंणु क्खु से तणिमित्तो असं आतङ्को भवे ? / [अनसूये ! तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला / किं नु खलु तस्यास्तन्निमित्तोऽयमातङ्को भवेत् 1] / अनसूया-सहि ! मम वि ईदिसी आसङ्का हिअअस्स / होदु / पच्छिस्सं दाव णं / ( प्रकाशम् -) सहि ! पच्छदव्वासि किंपि / बलवं खु दे संदावो। [सखि ! ममापीदृश्याशङ्का हृदयस्य / भवतु / प्रक्ष्यामि तावदेनाम् / सखि ! प्रष्टव्याऽसि किमपि / बलवान्खलु ते सन्तापः 1] / शकुन्तला-(पूर्वार्द्धन शयनादुत्थाय-) हला किं वक्तकामासि ! / [हला ! किं वक्तुकामाऽसि ?] / अनसूया-हला सउन्दले ! अणब्भन्तरा खु अझे मदणगदस्स वुत्तन्तस्स / किंदु जादिसी इदिहासणिबन्धेसु कामअमाणाणं अवत्था सुणीभदि तादिसी दे पेक्खामि / कहेहि किणिमित्तं दे संदावो ? / विआरं क्खु परमत्यदो अजाणिअ अणारम्भो पडिआरस्स / [हला शकुन्तले ! अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य / किंतु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते, तादृशीं तव पश्यामि / कथय किंनिमित्तं ते संतापः 1 / विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ] / राजा-अनसूयामप्यनुगतो मदीयस्तर्कः / नहि स्वाभिप्रायेण मे दर्शनम् / शकुन्तला-( आत्मगतम्-) बलवं क्खु मे अहिणिवेसो। दाणिं वि सहसा एदाणं ण सक्कणोमि णिवेदिदं / [बलवान् खलु मेऽभिनिवेशः / इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ] / प्रियंवदा-सहि सउन्दले ! सुटु एसा भणादि / किं अत्तणो आतङ्क उवेक्खसि ? / अणुदिअहं क्खु परिहीअसि अङ्गेहिं / केवलं लावण्णमई छाआ तुम ण मुञ्चदि। . . [ सखि शकुन्तले ! सुष्ठु एषा भणति / किमात्मभ आतङ्कमुपेक्षसे ? / अनुदिवसं खलु परिहीयसेऽङ्गैः / केवलं लावण्यमयी छाया त्वां न मुञ्चति ] /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6adb0e8b7de36ef85b619bf0fd59f12501ee14865594febc2579038847e1aad9.jpg)
Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640