Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 552 दाक्षिणात्यपाठानुसारि- [द्वितीयो [कृतं भवता निर्मक्षिकम् / साम्प्रतमेतस्यां पादपच्छायायां विरचितलतावितानदर्शनीयायामासने निषीदतु भवान् , यावदहमपि सुखासीनो भवामि ] | राजा-गच्छाऽग्रतः। विदूषकः-एदु भवं / [ एतु भवान् ] / (-इत्युभौ परिक्रम्योपविष्टौ ) / , राजा-माढव्य ! अनवाप्तचक्षुःफलोऽसि, येन त्वया दर्शनीयं न दृष्टम् / विदूषकः-णं भवं अग्गदो मे वदि / [ननु भवानग्रतो मे वर्त्तते / राजा-सर्वः खलुः कान्तमारमानं पश्यति / तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि / विदूषकः-(स्वगतम्- ) होदु / से अवसरं ण दाइस्सं / ( प्रकाशम्-) भो वअस्स ! ते तावसकण्णआ अब्भत्थणीआ दीसदि / [भवतु / अस्यावसरं न दास्ये। भो वयस्य ! ते तापसकन्यकाऽभ्यर्थनीया दृश्यते / राजा-सखे ! न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते / सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् / अकस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् // 8 // विदूषकः-(विहस्य-)जह कस्स वि पिण्डखज्जूरेहि उव्वेजिदस्स तिन्तिणीए अहिलासो भवे, तह इस्थिआरअणपरिभाविणो भवदो इअं अन्मत्थणा!। [यथा कस्यापि पिण्ड-खर्जू रैरुद्वेजितस्य तिन्तिण्यामभिलाषो भवेत्तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना]। राजा-न तावदेनां पश्यसि येनैवमवादीः। विदूषकः-तं क्खु रमणिज्ज जं भवदो वि विह्मअं उप्पादेदि / [ तत्खलु रमणीयं यद्भवताऽपि विस्मयमुत्पादयति ] / राजा-वयस्य ! किंबहुनाचित्रे निवेश्य परिकल्पितसत्त्वयोगा, रूपोच्चयेन मनसा विधिना कृता नु /
Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640