________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 485 ( राजानमवलोक्य- ) अस्यामशोकच्छायायां तावदास्तामायुष्मान् , यावत्त्वामहमिन्द्रगुरवे निवेदयामि / राजा-यथा भवान्मन्यते / (-इति स्थितः ) / ___ (मातलि:--निष्क्रान्तः)। राजा-(निमित्तं सूचयित्वा)मनोरथाय नाऽऽशंसे, किं बाहो ! स्पन्दसे मुधा। पूर्वाऽवधीरितं श्रेयो, दुःखं हि परिवर्तते // 13 // वसरः = प्रतीक्षणीयावसरः / प्रस्तावः = कथाप्रसङ्गः / कथासमाप्तौ सत्यवसरे तस्य दर्शनं स्यादिति भावः / त्वाम् = त्वदागमनम् / इन्द्रगुरवे = महेन्द्रजनकाय कश्यपाय। निमित्तं = भुजस्पन्दं / सूचयित्वा = नाटयित्वा ! 'आहे'ति शेषः / मनोरथायेति / हे बाहो ! मुधा = वृथा। किं स्पन्दसे = किं स्फुरसि / यतः-मनोरथाय = मम मनोरथभूतायाः शकुन्तलायाः प्राप्तये / नाऽऽशंसे = तं मनोरथं प्राप्तुं न आशां हृदि धारयामि। हि = यतः / पूर्वम् अवधीरितं पूर्वावधीरितं = प्रथम स्वयमेव परित्यक्तं सत् ,-श्रेयः = कल्याणं / सुखमाधनं ( प्रिया)। दुःखं यथा स्यात्तथा = अच्छा, तब तो हम लोगों को कुछ देर प्रतीक्षा करनी पड़ेगी। (राजा की ओर देखकर-) इस अशोक वृक्ष की छाया में तब तक आप बैठिए, जबतक मैं भगवान् इन्द्र के पिता कश्यपजी को आपके आने की सूचना देता हूँ। राजा-जैसी आप की इच्छा। [राजा-वहीं अशोक वृक्ष के नीचे खड़ा हो जाता है / . [मातलि जाता है ] / राजा-(शुभ शकुन की सूचना देता हुआ-) हे मेरी दक्षिणभुजा ! तूं क्यों फड़क रही है ? / मैं तो अपने मनोरथ की (शकुन्तला की ) प्राप्ति की आशा को छोड़ ही बैठा हूँ। क्योंकि