________________ 530 अभिज्ञानशाकुन्तलम्- [ सप्तमोममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशत्ति रात्मभूः // 35 // ... ( - इति निष्क्रान्ताः सर्व)। . * इति महाकविश्रीकालिदासविरचिते-अभिज्ञानशकुन्तले सप्तमोऽङ्कः * (-समाप्तमभिज्ञानशकुन्तलम् ) / न्तरेऽर्थः / परिगता शक्तिर्यस्यासौ-परिगतशक्तिः = सर्वशक्तिशाली। शक्तिसंवलितः / आत्मना भवतीत्यात्मभूः = स्वयंप्रकाशः। अनादिश्च / नीललोहितः = शिवः / 'धूर्जटिनीललोहितः' इत्यमरः / ममापि = सूत्रधारस्य, कवेः कालिदासस्येति च निगूढोऽर्थः / पुनर्भवं = पुनर्जन्म / क्षपयतु = नाशयतु। [अत्र प्रशस्ति म सन्ध्यङ्गम्, 'देवद्विज- नृपादीनां प्रशस्तिः स्यात्प्रशंसन' मिति भरतोक्तेः / क्रियादीपकम् | अनुप्रासः / क्रियासमुच्चयः / 'रुचिरा वृत्तम्' ] // 35 // . इति कैलासवासि-पण्डितप्रकाण्ड-श्रीस्नेहिरामशास्त्रिणां पौत्रेण, ___ कै. श्रीशिवनारायणशास्त्रिणां पुत्रेण, राजलक्ष्मीगर्भसम्भवेन, 'न्यायाचार्य'-'व्याकरणाचार्य'- दर्शनाचार्यश्रीगुरुप्रसादशास्त्रिणाऽऽकलिताऽभिज्ञान शकुन्तलाऽभिनवराजलक्ष्मीः। वेदमार्ग, तथा वैदिक धर्म की (पनातनधर्म की) सर्वत्र विजय हो / और अनन्त शक्ति चक्र सहित स्वयंभू भगवान् शङ्कर मेरे पुनर्जन्म का नाश करें / अर्थात्भगवान् साम्ब शिव की कृपा से मेरा जन्म-मरण रूप यह संसार बन्धन सदा के लिए छूट जाए / ( यह उत्तरार्द्धगत अन्तिम उक्ति महाकवि कालिदास की स्वयं अपनी प्रार्थना है ) // 35 // [सब-यथास्थान जाते हैं / * अभिज्ञान शाकुन्तल का सप्तम अङ्क समाप्त * आचार्य-श्रीसीतारामशास्त्री एम. ए. व्याकरणाचार्य, साहित्यरत्न द्वारा परिष्कृत एवं शोधित .. अभिज्ञानशकुन्तल का विस्तृत भाषा अनुवाद समाप्त /