________________ 528 अभिज्ञानशाकुन्तलम्- [सप्तमो राखण्डलस्य रथमारुह्य स्वां राजधानी प्रतिष्ठस्व / राजा-(सप्रणामम् ) यदाज्ञापयति भगवान् / ' मारीचः-सम्प्रति हितव भवतु बिडोजाः प्राज्यवृष्टिः प्रजासु, त्वमपि विततयज्ञो वज्रिणं प्रीणयाऽलम् / युगशतपरिवर्त्तानेवमन्योन्यकृत्यै नयतेमुभयलोकानुग्रहश्लाघनीयैः // 34 // न शप्तवान् / विप्रकृतोऽपि-स्वपुत्रीप्रत्याख्यानात् / आखण्डलः = इन्द्रः / प्रतिष्ठस्व = गच्छ। तवेति / तव = राज्ञो दुष्यन्तस्य / प्रजासु = राष्ट्रे / बिडोजाः = इन्द्रः / 'प्राज्या वृष्टिर्यस्यासौ = प्रभूतवृष्टिः / भवतु / काले प्रभूत वर्षतु / त्वमपि-वितता यज्ञा येनासौ-विततयज्ञः = विस्तृतानेकयज्ञः / आहृतानेकाश्वमेधादिमहायज्ञः / वज्रिणं = महेन्द्रं / प्रीणयस्व = तर्पय / प्रसादय / उभयोर्लोकयोरनुग्रहेण श्लाघनीयैः = देवलोकभूलोकोपकारप्रशंसनीयैः / अन्योन्यस्य = परस्परस्य / कृत्यैः = यज्ञादिभिः, सुवर्षणादिभिश्च / युगानां शतस्य परिवर्तान् = युगशतपरिवर्तान् = अनेकयुगसहस्रपरिवर्तनानि / नयतं = गमयतं / सहस्रं समाः परस्परं प्रीतिर्भवतामस्त्वित्याशयः / 'जयत मिति पाठान्तरम् / [ 'मालिनी वृत्तम्' ] // 34 // . अपने मित्र इन्द्र के रथ पर चढ़ कर अपनी राजधानी हस्तिनापुर को प्रस्थान करो। राजा-(प्रणाम पूर्वक-) जैसी आपकी आज्ञा / . मारीच-इस समय हमें तुमको यही आशीर्वाद देना है, कि-तुमारे राज्य में सदा ही इन्द्र यथेच्छ वर्षा करे / और तुम भी अनेक बड़े 2 महान् यज्ञों को करके इन्द्र को सदा प्रसन्न करते रहो / इस प्रकार तुमारा कार्य (प्रजा में उत्तमवृष्टि) इन्द्र करे, और तुम इन्द्र का कार्य ( यज्ञ आदि ) करते रहो। इसी तरह से तुम दोनों परस्पर दोनों लोकों के उपकार से श्लाघनीय अपने 2 कार्यों को सैकड़ों युगों तक (लाखों वर्षों तक ) करते रहो // 34 // '१'जयतमुभयलोका' पा० /