________________ -- ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् राजा-उड़ तविषादशल्यः कायष्यामि / मोहान्मया सुतनु ! पूर्वमुपेक्षितस्ते, - यो वाष्पविन्दुरधरं परिवाधमानः / तं तावदाकुटिलपक्ष्मविलममद्य कान्ते ! प्रमृज्य, विगतानुशयो भवामि // 25 // (- इति यथोक्तं करोति ) / शकुन्तला-(प्रमृष्टवाष्पा अङ्गुलीयकं विलोक्य-) अजउत्त ! तं एवं अङ्गुलीअअं ? / दुःखभोगशीलः / उद्धृतम् = उत्खातं विषाद एव शल्यं येनासौ तथा = व्यपगतशोकशङ्कुः / पूर्व त्वद्वाष्पमार्जनेन सुखतो भूत्वा ततः कथयिष्यामीत्याशयः / मोहादिति / सुतनु ! ते = तव / अधरम् = अधरोष्ठं / बाधमानः = आविलयन् / यः-बाष्पस्य बिन्दुः = अश्रुविन्दुः / अश्रप्रवाहः / मोहात् = अज्ञानात् / उपेक्षितः = न तदा मया गणितः। न परिमृष्टः। तम्-आ = ईषत् / कुटिलेषु-पक्ष्मसुविलगम् = ईषद्वक्रनेत्रलोमसंसक्तं-बाष्पं / तावत् = प्रथमं / प्रमृज्य = अपनीय / विगतोऽनुशयो यस्याऽसौ तथा = व्यपगतसन्तापः / भवेयम् / प्रथमं तेऽश्रु प्रमृज्य, विगतविषादो भूत्वा, पश्चात्सकलं वृत्तं ते कथयिष्यामीति भावः / [ काव्यलिङ्गम् / अनुप्रासः / 'वसन्ततिलका वृत्तम्' ] // 25 // यथोक्तमनुतिष्ठति = अश्रु परिमाष्टि / तत् = पूर्व मद्धस्तस्थं सत् प्रभ्रष्टम् / राजा-अपने हृदय के शल्य को पहिले उखाड़ कर (तेरे आंसुओं को पहिले पोंछकर ) फिर इस बात को मैं तुमसे कहूँगा। क्योंकि हे सुतनु = हे कृशाङ्गि! पहिले तो तेरे अधर पर गिरने वाले इन आँसुओं के बिन्दुओं की मैंने मोह (अज्ञान) से उपेक्षा की थी। हे कान्ते ! अब उन्हीं अश्रबिन्दुओं को, जो तेरे ईषत् कुटिल आँखों के पक्ष्म ( बरौनी, बाफण) के अग्रभाग में लगे हुए हैं-उनको, पोंछ कर हो मैं पश्चात्ताप और शोक से छुटकारा पाऊँगा // 25 // [शकुन्तला के आँसुओं को अपने हाथ से पोंछता है ] शकुन्तला-[ राजा के हाथ से आँसू पोंछे जाते समय उस अंगूठी