________________ ऽङ्कः] अभिनवराजलक्ष्मीभाषटीका-विराजितम् 525 मारीच: वत्स ! कञ्चिदभिनन्दितस्त्वयाऽस्माभिर्विधिवदनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ? / राजा-भगवन् ! अत्र खलु मे वंशप्रतिष्ठा / (-इति बालक हस्तेन गृह्णाति ) / मारीच:-भाविनं चक्रवर्तिनमेनमवगच्छतु भवान् / पश्यतुरथेनानुद्धातस्तिमितगतिना तीर्णजलधिः, . पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः। इहाऽयं सत्त्वानां प्रसभदमनात्सर्वदमनः, पुनर्यास्यत्याख्यां 'भरत' इति, लोकस्य भरणात् // 33 // अभिनन्दितः = सम्भावितः। आदृतः / विधिवत् = वेदोदितेन विधिना। अनुष्ठितं जातकर्म यस्यासौ तथा-कृतजात कमोदिसंस्कारः / शकुन्तलाया अपत्यं-शाकुन्तलेयः = भरतः। अत्र - भरते / वंशस्य प्रतिष्ठा = वंशगौरवं / वंशावस्थानं च / चक्रवत्तिनं = सम्राजम् / / रथेनेति / अनुद्धाता, स्तिमिता च गतिर्यस्य तेन-अनदातस्तिमितगतिना = अस्खलित निष्कम्पगतिना / रथेन - स्यन्दनेन / तीर्णा जलधयो येनासौतीर्णजलधिः = उत्तीर्णसागरः / न विद्यते प्रतिद्वन्द्वी रथो यस्यासौ-अप्रतिरथः = प्रतिद्वन्द्विविरहितः / सर्वविजयी-सन् / सप्तद्वीपां वसुधां = भुवं / पुरा जयति = जेष्यति / 'यावत्पुरानिपातयोलेट' इति पुरायोगे भविष्यति लट् / 'जम्बूः, मारीच-हे वत्स ! हमारे द्वारा विधिवत् सब जात संस्कार किए हुए इस शकुन्तला के पुत्र का तुमने अभिनन्दन (प्रशंसा, श्लाघा, स्वीकार ) किया, या नहीं। राजा-हे भगवन् ! इससे ही मेरे वंश की प्रतिष्ठा है / अर्थात्-मेरे वंश का चलाने वाला यही है, और यही मेरे राज्य का उत्तराधिकारी भी बनेगा। [बालक को अपने हाथ से पकड़ता है, (या बालक का हाथ पकड़ता है)] / मारीच-हे वत्स ! तुम इसको भावी चक्रवर्ती समझना ! ... यह-कहीं भी नहीं रुकने वाले अपने अस्खलित वेगवान् रथ से सातों समुद्रों को पार करके, सातों द्वीपों से युक्त संपूर्ण पृथिवी के मण्डल को जीत 1 'जातकर्मादिक्रियः' पा० /