________________ 348 अभिज्ञानशाकुन्तलम्- [पञ्चमोराजा-अहो सत्यवादिन् ! अभ्युपगतं तावदस्माभिः-एवंविधा एव वयम्' / किं पुनरिमामतिसन्धाय लभ्यते ? / शारिवः- 'विनिपातः'। राजा-'विनिपातः पौरवैः प्रार्थ्यते'–इत्यश्रद्धेयमेतत् / शारिवः-भो राजन् ! किमत्रोत्तरेण ? / अनुष्ठितो गुरुनियोगः / -सम्प्रति प्रतिनिवर्तामहे वयम् / 'शकुन्तला-सुष्ठु तावदित्यादिना द्रवो नाम सन्ध्यङ्गम्, 'द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा' इत्युक्तेः / 'उपजातिः // 28 // 'सत्यवादिन्' इति सोल्लुण्ठनं वचः। अभ्युपगतं = स्वीकृतम् / एवंविधाः = मायाविनोऽप्रामाणिकाश्च / अतिसन्धाय = वञ्चयित्वा / विनिपातः= निरयगमनम्। अधोगतिरिति यावत् / प्रार्थ्यते = इष्यते / अश्रद्धेयम् = अमाननीयम् / ['भोः सत्यवादिन्नित्यत आरभ्य 'अश्रद्धेय मित्यन्तेनाऽशमा नाम नाट्यालङ्कारः प्रदर्शितः, 'अक्षमा सा परिभवः स्वल्पोऽपि न विषयते' इत्युक्तेः ] / उत्तरेण किम् = उत्तरेण नास्ति प्रयोजनं / गुरुनियोगः = गुरोः कण्वस्याऽऽज्ञा / अनुष्ठिता = कृता / प्रतिनिवर्तामहे = तपोवनं गच्छामः / कपट ही किया करते हैं, वेही लोग सांसारिक लोग, और यह राजा) आप्त वाक्य (विश्वासी. सच्चे,प्रामाणिक) बन रहे हैं ! वाह ! क्या अच्छा न्याय है ! // 28 // राजा हे सत्य बोलने वाले ! अच्छा, हम यह मान लेते हैं, कि-हम ऐसे ही (झूठे, ठग, वञ्चक ही ) हैं / परन्तु यह तो बताओ कि-इस बेचारी स्त्री को ठगने से भला हमें लाभ ही क्या है ? / शाङ्गरव-लाभ ? / अधः पतन ही लाभ है। राजा-हम पुरुवंशी राजा अपना अधः पतन अपने आप चाहेंगे यह बात तो किसी के भी विश्वास में नहीं आ सकती है। शाङ्रव-हे राजन् ! अब ज्यादा कहने-सुनने से, तथा आपकी बातों का उत्तर देने से क्या लाभ है ? / हमने अपने गुरुकी आज्ञाका पालन कर दिया। 1 'अभिसन्धाय लभ्यते' / 2 'लभ्यते' /