________________ 384 अभिज्ञानशाकुन्तलम्- [षष्ठोमूलं प्रेषितयोरावयोरिह प्रमदवने चित्रकर्म अर्पयितुम् / तदागन्तुकतैया न श्रुतपूर्व आवाभ्यामेष वृत्तान्तः] / कञ्चकी--भवतु / तेन हि न पुनरेवं प्रवर्तितव्यम् / उमे--( सकौतूहलम्- ) अज्ज ! जइ इमिणा जणेव सोदवं ता कधेदु अज्जो-'किं णिमित्तं भट्टिणा वसन्तुच्छवो पडिसिद्धोत्ति ? / 'जातानी'ति शेषः। आवयोः = मधुकरिका-परभृतिकयोः। राष्ट्रियेण = राजश्यालकेन / 'राजश्यालस्तु राष्ट्रियः' इत्यमरः / भट्टिन्याः = स्वामिन्या वसुमत्याः / कस्याश्चिद्राजवल्लभाया वा / 'देवी कृताभिषेकायामितरासु तु भट्टिनी'त्यमरः / 'भर्तरिति वा पाठे-भतः = राज्ञो दुष्यन्तस्य / पादयोर्मूलं पादमूलं = चरणान्तिक / प्रेषितयोः = प्रहितयोः। अत्र राजधान्यामागतयोरावयोरल्पीयानेव समयो जात इत्याशयः / [पाठान्तरे-नौ = आवाभ्याम् / प्रमदवनस्य = अन्तःपुरोद्यानस्य / पालनकर्म = रक्षणकार्यम् / 'चित्रकर्मति पाठे नानाभङ्गिभेदेन तरूणां, पादपानां च श्रेणिबन्धायेत्यर्थः / नौ = आवाभ्यां / समर्पित = दत्तम् / 'चित्रकर्म अर्पयितुम्' इति पाठान्तरम् / तत् = तस्मात्-आगन्तुकतया, सद्य एव इह सम्प्राप्ततया च / न श्रुतपूर्वः अश्रुतपूर्वः = इतः पूर्वमश्रुतः / एषः = मधूत्सवनिषेधानुबन्धी / वृत्तान्तः = कथाप्रसङ्गः। भवतु = यजातं तज्जातम् / न पुनरेवम् = मधूत्सवकामपूजनादौ / प्रवर्तितव्यं = तत्र नाऽऽदरो विधेयः / . सकौतूहलं = साश्चर्य। महोत्सवनिषेधादाश्चर्यमुभयो यम् / आर्य हे कञ्चकिन्। चित्र विचित्र फूलों की कतारों को सजाने के लिए (या इस बगीचे की रखवाली के लिए) यहाँ भेज दिया है / इस लिए हम दोनों ने, बाहर से नई ही आई हुई होने के कारण, यह वृत्तान्त अभी तक नहीं सुना था। कञ्चकी-अच्छा, अब आगे ऐसा काम मत करना। दोनों दासियाँ-(कौतूहलपूर्वक ) हे आर्य ! यदि हमारे सुनने योग्य यह 1 भत्तः पादमूलं प्रेषिते आवामिह'। 2 'इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम्' पा० /