________________ 460 अभिज्ञानशाकुन्तलम्- [षष्ठो (प्रविश्य विदूषक:-) विदषकः-भो मणस्सि ! इमिणा अहं पशुमारणं मारिढुं पाविदो, भिवं उण इमं सामदेण अहिणन्ददि ! / [भो मनस्विन् ! अनेनोहं पशुमारणं मारयितुं प्रवृत्तः। भवान् पुनरिमं स्वागतेनाऽभिनन्दति !] / . मातलि:-( सस्मितम्-) आयुष्मन् ! श्रयताम् ! यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः। राजा-अवहितोऽस्मि / .. मातलि:-अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः / .' मनस्विन् = हे उदाराशय ! / रिपोरपि स्वागतकरणान्महत्ते औदार्यमेतदित्याशयः / अनेन = आगन्तुकेन / पाठान्तरे-इष्टिपशुमारं मारितः = यज्ञपशुवन्मारितः / ग्रीवायां गृहीत्वा, मुष्ट्यादिना करतरं ताडित इति यावत् / अस्यैव स्वागतम् = अभ्यर्थनां त्वं करोषीति सोल्लुण्ठनं सम्बोधनं-मनस्विनिति / / हरिणा = इन्द्रेण / कालनेमेः प्रसूतिरुत्पत्तिर्यस्यासौ-कालनेमिप्रसूतिः = कालनेमिराक्षसवंशप्रभवः / कालनेमेः प्रसूतिः-सन्ततिरिति वाऽर्थः। अत एव .. विदूषक-हे उदाराशय ! यह तो मुझे यज्ञ के पशु की तरह ही मारने को तैयार था, और आप इसका इस प्रकार स्वागत कर अभिनन्दन कर रहे हैं ! / धन्य है आपकी इस उदारता को ! / मातलि-(मुसकराता हुआ ) हे आयुष्मन् ! आपके पास मुझे भगवान् इन्द्र ने जिस कार्य के लिए भेजा है, उसे आप ध्यान से सुनिए / राजा-मैं सावधान हूँ, कहिए / मातलि-कालनेमि' से उत्पन्न 'दुर्जय' नामक दानवों का एक गण है / 1 क्वचिन्न। 2 'अहं येनेष्टिपशुमारं मारितः, सोऽनेन स्वागतेनाभिनन्द्यते' पा०। 3 'प्राप्तः।