________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटोका-विराजितम् तेजस्वी संक्षोभात, प्रायः प्रतिपद्यते तेजः // 37 // राजा-युक्तमनुष्ठितं भवद्भिः / ( विदूषक प्रति-) वयस्य ! अनतिक्रमणीया दिवस्पतेराज्ञा / तद्रच्छ, परिगतार्थ कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि 'त्वन्मतिः केवला तावत्प्रतिपालयतु प्रजाः। अधिज्यमिदमन्यस्मिन्कर्मणि व्याप्तं धनुः // 38 // प्राप्तेन्धनो वा / अनिः = वह्निः / ज्वलति = भृशं दीप्यते / किञ्च-विप्रकृतः = तिरस्कृतः / अवमतः / कृतधर्षणः / पन्नगः = भुजङ्गमः। फणां = फटाऽऽटोपम् / कुरुते - रचयति / हि = यतः स्वम् = आत्मीयं / महिमानं = प्रभावं / जनः = सर्वोऽपि लोकः। क्षोभात् = संक्षाभादेव / घर्षणादिना / प्रायः = बहुलं / प्रतिपद्यते = लभते [ अप्रस्तुतप्रशंसा / दृष्टान्तः ] // 37 // युक्तम् = उचितम् / अनुष्ठितम् = कृतं / परिगतार्थ = विदितसर्ववृत्तान्तम् / . त्वन्मतिरिति / केवला तावत् = केवलं त्वन्मतिरेव / प्रजाः = राज्यं / प्रतिपालयतु = रक्षतु / इदम् = मदीयम् / ज्याम् अधिगतम्-अधिज्यम् = आरोपितमौकिं / धनुः = कोदण्डम् / * अन्यस्मिन् कर्मणि = दानवविजय जब इधर-उधर हिलाया डुलाया जाता है, तबही वह अग्नि प्रचण्डरूप धारण कर तेजी से जलता है / और सर्प भी-जब उसे छेड़ा जाता है, तभी फण उठाता है। इसी प्रकार तेजस्वी पुरुष भी किसी बात से क्षोभ ( क्रोध) दिलाये जाने पर ही प्रायः. अपने तेज (पौरुष एवं वीरता) को प्राप्त करते राजा-आपने ठीक ही किया। (विदूषक के प्रति-) हे मित्र ! भगवान् इन्द्र की आज्ञा तो अनुल्लङ्घनीय है। अतः अमात्य पिशुन के पास जाकर, सभी बातें उन्हें पूरी 2 तरह से बता कर, तुम उनसे कहना, कि कुछ दिन तो तुमारी बुद्धि ही अब प्रजा की रक्षा करे / और हमारा यह