________________ 464 अभिज्ञानशाकुन्तलम् [पविदूषकः-जं भवं आणवेदि / (-इति निष्क्रान्तः)। .. [ यद्भवानाज्ञापयति (-इति निष्क्रान्तः)] / मातलि:-आयुष्मान् रथमारोहतु। . [राजा-तथा करोति / ( इति निष्क्रान्ताः-सर्वे ) / * इत्यभिज्ञानशाकुन्तले षष्ठोऽङ्कः * रूपे कर्मणि / व्यापृतं = नियुक्तम् / योजितम् / दानववधाय गच्छाम्यहं, प्रजाभारः केवलं स्वय्येव निवेशितोऽस्माभिरिति भावः // 38 // ..... * इति श्रीगुरुप्रसादशास्त्रिविरचितायामभिज्ञानशाकुन्तलटोकायामभिनवराजलक्ष्मी व्याख्यायां षष्ठोऽङ्कः चढ़ा हुआ यह धनुष तो अब दूसरे ही काम में (दानवों के मारने में ) लग रहा है // 38 // विदूषक-जैसी आपकी आज्ञा / ( जाता है)। मातलि-आयुष्मन् ! अब आप रथ पर सवार होइए / [राजा-रथ पर चढ़ता है ]i [ इस प्रकार सब जाते हैं / ॐ षष्ठ अङ्क समाप्त *