________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् . 393 विदषकः-( अपवार्य-) हुँ ! भूओवि लविदो एसो सउन्तला. वादेण | ण आणे कधं चिकिच्छितब्बो भविस्सदि ? / [( अपवार्य-) हुं ! भूयोऽपि लकित एष शकुन्तलावातेन / न जाने कथं चिकित्सितव्यो भविष्यति ? ] / कञ्चुकी-(उपसृत्य-) जयति जयति देवः। देव ! प्रत्यवेक्षिताः प्रमदवनभूमयः / यथाकाममध्यास्तां विनोदस्थानानि देवः / तपस्विन्याः = वराक्याः। अनुकम्पार्हायाः। तस्या भाग्यविपर्ययादेवाऽस्य राज्ञः स्मृतिभ्रंशस्तादृक् तदानीं जात इत्याशयः / एषः= राजा / भूयोऽपि = पुनरपि / 'शकुन्तलाव्याधिना' इति पाठेशकुन्तला एव व्याधिस्तेन-शकुन्तलारूपेग रोगेण / 'वातेने'ति-पाठे-तद्रपवातरोगेणेत्यर्थः / उद्वेगजनकत्वात्स्मृतिभ्रंशोन्मादादिकारकत्वाच्च-शकुन्तलाया व्याधितया, वातव्याधितया वा कथनं हास्यचतुरस्य विदूषकस्य युक्तमेव / चिकित्सितव्यः = उपचरणीयः। उपसृत्य = समीपमागत्य / प्रत्यवेक्षिताः = सम्यगवलोकिताः / प्रमदवनस्य भूमयः = अन्तःपुरविहाराऽऽरामप्रदेशभूमयः। 'तदेव प्रमदवनमन्तःपुरोचित'मित्यमरः। यथाकामं = यथेच्छम् / विनोदस्थानानि = क्रीडास्थलीः। अध्यास्ताम् = अधितिष्ठतु / राज्ञो निश्शङ्कविहारार्थमारामादेः प्रत्यवेक्षणं हि राजनीतिः / . विदूषक-( अलग से ) ऊँह ! अब फिर इसके शिर पर शकुन्तला का भूत चढ़ा है / (शकुन्तला नाम की बाई = वायुरोग, बीमारी इसको चढ़ी है)। न जाने इसका इलाज अब कैसे होगा ? / कञ्चुकी-( पास जाकर ) महाराज का जय जयकार हो / महाराज ! इस अन्तःपुर के बगीचे की सभी भूमि की अच्छी तरह परीक्षा कर ली गई है। अतः अब इसके मनोविनोद के सभी स्थानों में आप यथेच्छ विहार कर सकते हैं। ( राजाओं के लिए किसी भी स्थान में-बिना उसकी ठीक 2 परीक्षा किए, भीतर जाने की शास्त्रकारों की आज्ञा नहीं है ) / 1 'शकुन्तलाव्याधिना' पा० / 2 'उपगम्य' पा० / 3 'महाराजः'-पा० /