________________ 398 अभिज्ञानशाकुन्तलम् [षष्ठो विदूषकः-णं भअदा आसण्णपरिचारिआ' लिबिअरी मेहाविणी आदिष्टा-'माहवीलदाघरए एम वेलं अदिवाइस्सं / तहिं चित्तफलए मे सहत्यलिहिदं तत्थभोदीए सउन्तलाए पडिकिदि आणेहि' त्ति / [ननु भवता आसन्न परिचारिका 'लिपिकरी मेधाविनी आदिष्टा'माधवीलतागृहे 2 इमां वेलामतिवाहयिष्यामि। तस्मिन्-चित्रफलके मे स्वहस्तलिखितां तत्र भवत्याः शकुन्तलायाः प्रतिकृतिमानय'-इति ] / - राजा--ईदृशमेव हृदयविनोदस्थानं / तत्तदेवाऽऽदेशय माधवीलतागृहम् / पाठान्तरे = विलोभयामि = विनोदयामि / आसन्नाचासौ परिचारिकाच = त्वन्निकटचरी परिचारिकाप्रधानभूता / पाठान्तरे-चतुरिकेति परिचारिका नाम / संदिष्टा = आदिष्टा। इमां वेलाम् = मध्याह्नसमयं / माधवीमण्डपे = वासन्तीलतामण्डपे / अतिवाहयिष्यामि ('अतिवाहयिष्ये' वा ) = गमयिष्ये / तत्र = मण्डपे / चित्रफलके-गतां = चित्रपटलिखितां / स्वहस्तेन लिखितां = मयैव लिखिताम् / अनेनादरातिशयः, नितरां सादृश्यं च प्रतिकृतेः सूचितम् / प्रतिकृति = प्रतिमाम् / 'आनयेति चतुरिका मेधाविनी वा सन्दिष्टे'ति-योजना / एवञ्च तत्रैव भवता गन्तव्यमिति भावः। ईदृशं = माधवीमण्डपादिसदृशमेव / हृदयस्य विनोदस्य स्थानं = मनोविनोददायकं / 'मम भविष्यतीतिशेषः / तत् = तस्मात् / तदेव = माधवीलतागृहमेव / विदूषक-अभी तो आपने अपने पास सदा उपस्थित रहने वाली चित्रकर्मनिपुणा चतुरिका ( या मेधाविनी) नामक दासी को आज्ञा दी थी कि-'मैं माधवी लता के कुञ्ज में ही इस समय ( मध्याह्न) को बिताऊँगा। अतः वहीं पर तूं मेरे अपने ही हाथ से लिखी हुई शकुन्तला की तसवीर को लेकर आ'। अर्थात्-आपका तो माधवीलतागृह में ही बैठने का विचार पहिले से ही हो चुका है। राजा-ठीक है, ऐसा ही स्थान तो मेरे हृदय को कुछ बहला सकेगा। अतः मुझे माधवीलता ( वासन्ती लता) के कुञ्ज का ही रास्ता दिखाइए। 1 'आसन्नपरिचारिका चतुरिका संदिष्टा'। २'माधवीमण्डपे' / 3 'अतिवाहयिष्ये'। 4 'हृदयाश्वासनं / तत्तमेव मार्गमादेशय'-पा० /