________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 409 राजा--वयस्य ! श्रूयताम् , तदा स्वनगराय तपोवनात् प्रस्थितं मां प्रिया सबाष्पमाह-'किञ्चिरेणाऽऽर्यपुत्रः पुनरस्माकं स्मरिष्यतीति / विदूषकः--तदो तदो ? [ ततस्ततः ?] / राजा--अथैनां मुद्रामङ्गुल्यां निवेशयता मया प्रत्यभिहिता। विदूषकः-[किं त्ति ? ] / [किमिति ?] / राजा-- 'एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय, गच्छसि यावदन्तम् / तावत्प्रिये ! मदवरोधनिदेशवर्ती नेता जनस्तव समीपमुपैष्यतीति // 13 // शकुन्तलाकरसंयोगम् / अस्माकं स्मरिष्यति = कदा मम शकुन्तलायाः पुनर्भवान् स्मरिष्यति / 'अधीगर्थे'ति कर्मणि षष्ठी। 'प्रतिपत्तिं दास्यतीति पाठे-प्रतिपत्तिः = वार्ता / 'प्रतिपत्तिः प्रवृत्तौ स्यादिति धरणिः / प्रत्यभिहिता = उक्ता / एकैमिति / हे प्रिये ! मदीयनाम्नोऽक्षरम् एकमेकं प्रतिदिनं त्वं गणय / यावदेव च त्वम्-अन्तं = मन्नामाऽक्षराणामन्त्यं तकारं / गमिष्यसि = प्राप्स्यसि / राजा-हे मित्र ! सुनो, जब मैं आश्रम से नगर को वापिस आने लगा, तब मेरी प्रिया शकुन्तला ने मुझ से कहा था कि-हे प्राणनाथ ! अब आप मेरा स्मरण कब तक ( कितने दिन में ) करेंगे ? / विदूषक-हाँ, तब ? | तब फिर क्या हुआ ? / राजा-तब मैंने इस अंगठी को उसकी अंगुली में पहिराते हुए कहा था, किविदूषक-हाँ, आपने क्या कहा था ? / राजा- हे प्रिये ! इस अंगठी में मेरे नाम के जो अक्षर हैं, उनको तुम 1 'गच्छति यावदन्त्यं / पा० / 2 'मदवरोधगृह प्रवेशं नेता' पा० /