________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 395 विदषकः-किदं भअदा णिम्मक्खिों / सम्पदं सिसिरविच्छेअरमणीए इमस्सिं पमदवणुदेसे अत्तणं रमइस्ससि / [कृतं भवता निर्मक्षिकम् / साम्प्रतं शिशिराऽऽतपच्छेदरमणीयेऽस्मिन् प्रमदवनोद्देशे आत्मानं रमयिष्यसि ] / राजा-(निःश्वस्य-) वयस्य ! यदुच्यते-'रन्ध्रोपपातिनोऽनाः' इति, तदव्यभिचारि वचः / पश्य मुनिसुताप्रणयस्मृतिरोधिना ___ मम च मुक्तमिदं तमसा मनः / बहिर्याहीति यावत् / निर्मक्षिक = मक्षिकोपमविघ्नकारिजनसम्बाधरहितं / शिशिरस्याऽऽतपस्य च च्छेदेन = भङ्गेन, रमणीये = अनतिशीतोष्णमनोहरे / यद्वा शिशिरतसुखदधर्मलेशरमणीये इत्यर्थः / रमयिष्यसि = विनोदयिष्यसि / रन्ध्रेषूपनिपतन्ति तच्छीलाः-रन्ध्रोपनिपातिनः = छिद्रोपसर्पिणः / उच्यत इति / 'नीतिकुशलै' रिति शेषः / अव्यभिचारि = सत्यमेव / 'छिद्रेष्व. ना बहुलीभवन्तीति हि नीतिः / तदेवोपपादयति-मुनीति / मुनेः सुतायाः प्रणयस्य स्मृतिं रुणद्धि तच्छीलेन = शकुन्तलास्नेहस्मृतिविलोपिना | तमसा = अज्ञानेन च / यदैव = यस्मिन्नेव क्षणे। मम मनो मुक्तं = यदैव मोहेन मच्चित्तं मुक्तं / च = पुनः / तदैव-प्रह विदूषक-वाह ! आपने सब को हटाकर अब निर्मक्षिक ( = मक्खियों से रहित, अर्थात्-जनशून्य, एकान्त ) करके बड़ा ही उत्तम कार्य कर दिया / अब आप इस प्रमदवन (महल से सटे हुए उद्यान) के रमणीय स्थानों में (कुञ्जों में) शान्ति से अपने मन को बहला सकेंगे। राजा-(लम्बी श्वास लेकर ) हे मित्र ! लोग जो कहा करते हैं, कि'अनर्थ (विपत्तियाँ ) भी रन्ध्र ( छिद्र, मौका ) देखकर ही आते हैं'-यह बात बिलकुल ठीक है, सच है / क्योंकि-देखो, हे मित्र ! उस कण्व मुनि की पुत्री शकुन्तला की स्मृति ( याद ) को 1 'विणोदेहि'। [ 'विनोदय' ]-पा० /