________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटोका-विराजितम् 371 [ननु भण-'अस्य मत्स्यशत्रोः कृते']। ( इति धीवरमसूयया पश्यति)। धीवरः--भट्टालके ! इदो भलु तुझाणम्पि शुलामुल्लं होदु / [भट्टारक ! इतोऽद्धं युष्माकमपि सुरामूल्यं भवतु] / जालुक:--एत्तके जुजई / [ एतावद्युज्यते / नागरकः-धीवल ! महत्तले शम्पदं अह्माणं पिअ-वअस्शके शंवुत्तेशि / कादंबलीशक्खिके क्खु पढमं शोहिदे इच्छीअदि / ता एहि / शुण्डिालों जेव गच्छा / [धीवर! महत्तरः साम्प्रतमस्माकं प्रियवयस्यः संवृत्तोऽसि / ननु-इति रोषे / पाठान्तरे-मत्स्यैर्जीवन्ति ते मात्स्यिकाः, तेषां भर्ता, तस्यमात्स्यिकभर्तुः-कृते = धीवराधिराजस्याऽस्यैव लाभाय / अनेन अङ्गुलीयकस्य निवेदनेन धीवरस्यैव लाभो जातो, नाऽस्माकमित्यस्माभिर्वृथैव राजा खेदितः, वयमपि च मुधैव श्रान्ता इति-साऽसूयमिव, साधिक्षेपमिव च उत्कोचलुब्धस्य सूचकस्य नागरकराजपुरुषस्य वचनम् / इत्थं नागरकराजपुरुषस्य भावं बुद्धवा मात्स्यिकोऽर्द्ध पारितोषिकादातुं प्रवर्ततेइतोऽर्द्धमिति / इतः = कटकात् / सुरामूल्यं = सुरापानोपकल्पनम् / 'सुमनोमूल्य'मिति पाठे-पुष्पमालामूल्यमिति तदर्थः / 'सुमनोमूल्य मिति च विनयदर्शनाय / एतद्युज्यते = युक्तमेतत्तवेति उत्कोचप्रीतस्योक्तिः / महत्तरः = अति ही, महाराज को आपने इतना कष्ट दिया / क्योंकि-लाभ तो इस मछुवे का हुआ, जो इसे इनाम में रत्नाभरण प्राप्त हो गया, और कष्ट हम लोगों ने उठाया। धीवर-हे मालिक ! इसमें से आधा हिस्सा आप लोगों का भी-फूलमाला, पान-पत्ता, शराब आदि के खर्च के लिए रहेगा! जालुक-यह बात बहुत ही ठीक तुमने कही है। नागरक-अरे धीवर ! अब तो तूं हमारा बड़ा भारी मित्र (दोस्त ) 1 'भणामि'। 2 'सुमनोमूल्यम्।