________________ 352 अभिज्ञानशाकुन्तलम्- [पञ्चमोराजा-भोस्तपस्विन् ! किमत्रभवतीं विप्रलभसे ? / कुतःकुमुदान्येव शशाङ्कः, सविता बोधयति पङ्कजान्येव / वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः // 31 // शारिवः-राजन् ! अथ पूर्ववृत्तं व्यासङ्गाद्विस्मृतं भवेत्तदा कथमधर्मभीरोर्दारपरित्यागः / किं विप्रलभसे = किं वाक्चातुर्येण एवं वञ्चयसि ? / एनां बालां प्रतार्य इहैव कुतः परित्यजसि / कुमुदान्ये वेति / शशाङ्कः = चन्द्रः / कुमुदान्येव = कैरवकुलान्येव / बोधयति = विकाशयति / न पङ्कजानि = न कमलानि / सविता = सूर्यस्तु / पङ्कजा. न्येव = कमलान्येव / बोधयति / न कुमुदानि / हि = यतः। वशिनाम् = इन्द्रियसंयमिनाम् / परेषां परिग्रहाणां संश्लेषे पराङ्मुखी-परपरिग्रहसंश्लेषपराङ्मुखी = परकलत्रादिसंपर्ककलङ्कपराङ्मुखी / वृत्तिः = व्यवहारः / 'स्वाभाविकी नाम भवतीति शेषः / अतो नैनां परस्त्रियमहं स्वान्तःपुरे स्थापयिष्यामि / किमर्थमनां भवान् परित्यजति / [ अप्रस्तुतप्रशंसा / मालादृष्टान्तालङ्कारः],॥ 31 // पूर्ववृत्तं = पूर्वाचरितं / व्यासङ्गात् = कार्यान्तरव्यासङ्गात् / शापाद्वा / चित्तविक्षे राजा-हे तपस्विन् ! माननीया इस बेचारी को ( शकुन्तला को) आप क्यों धोखा देकर यहाँ छोड़कर जा रहे हैं ? / क्योंकि-चन्द्रमा कुमुद को ही विकसित करता ( खिलाता) है, कमलों को नहीं। और सूर्य भी कमलों को ही विकसित करता है, कुमुदों को कभी नहीं। इसी प्रकार हमारे ऐसे इन्द्रिय निग्रही, धर्मभीरु लोगों की वृत्तियाँ भी सदा ही परपरिग्रह ( पराई वस्तु, पराई स्त्री ) से पराङ्मुख ही रहती है। [ कुमुद-चन्द्रमा का परिग्रह, चन्द्रमा की प्यारी स्त्री है। कमल-सूर्य का परिग्रह ( स्त्री) है / अतः चन्द्रमा कमल से प्रेम नहीं करता है / सूर्य कुमुद से नेह नहीं करता है / इसी प्रकार मैं भी पराई स्त्री से पराङ्मुख ही हूँ। इस पर मैं कभी नजर नहीं डाल सकता हूँ ] // 31 // शाङ्गरव-हे राजन् ! यदि अपना पहिले का किया हुआ कार्य गान्धर्व१ 'अन्यासङ्गात्' पा०। 2 'विस्मृतो भवान्' पा० / .